________________
१०८
निशीथ-छेदसूत्रम् -३-१५/१००२ घू-वस आच्छादणे, गतं आच्छादेति जम्हा तेन वत्यं । तस्सिमो निक्खेवो[भा.५००२] नामंठवणा वत्थं, दव्वावत्थं च भाववत्थं च ।
एसो खलु वत्थस्सा, निक्लेवो चउव्विहो होइ ।। घू-नाम-ठवणाओ गताओ, दव्व-भाववत्थे इमं भण्णति[भा.५००३] एगिदि-विगल-पंचिंदिएहि निप्फण्णगं दवियवत्थं ।
सीलंगाइं भावे, दविए पगतं तदट्ठाए॥ चू-एगिदियनिप्फण्णं कप्पासमादि, विगलिंदियनिष्फण्णं कोसेजमादि, पंचेंदियनिष्फण्णं उन्नियमादि, एवं दव्वं वत्थं । भाववत्थं अट्ठारससीलंगसहस्साई । दविए पगयं । “तदट्ठाए"त्ति एत्थदत्ववत्थेण अधिकारो, “तदट्ठाए"त्ति भाववस्त्रार्थ, जम्हा तेन वत्थेण करणभूतेण भाववत्थं साहिज्जति सरीरस्योपग्रहकारित्वात्, शरीरे निराबाधे सति ज्ञानादय इति ।। [भा.५००४] पुनरवि दव्वे तिविहं, जहन्नयं मज्झिमंच उक्कोसं ।
एक्ककं तत्थ तिहा, अहाकडऽप्पं सपरिकम्मं ॥ खू-जंतं एगिदियादि दव्ववत्थं भणियंतंतिविधं भवति-जहन्नमज्झिमं उक्कोसंच।जहन्नं मुहपोत्तियादि, मज्झिमं चोलपट्टादि, उक्कोसं वासकप्पादि । पुनरवि एकेकं तिविध-अहाकडं अप्पपरिकम्मं बहुपरिकम्म । एवं मज्झिमयं ३, उक्कोसयं च ३, तिविधं भाणियव्वं ।।
इमो उक्कोसादिसु पच्छित्तविभागो[मा.५००५] चाउम्मासुक्कोसे, मासिय मज्झे य पंच य जहन्ने ।
वोच्चत्थगहण-करणं, तत्थ वि सट्टाणपच्छित्तं ।। धू-उक्कोसे एका, मज्झिमे मासलहु, जहन्ने पनगं । “वोच्चस्थग्गहणं' ति पुवं अहाकडं गिण्हियव्वं । तस्सऽसति अप्पपरिकम्म, तस्स असति बहुपरिकम्म, एवं कमं मोत्तुं वोच्चत्था गेण्हतरत पच्छित्तं । “करण' मिति परिभोगो जो विवरीयभोगं करेति अविधिभोगंवा तत्थ वि सवाणपच्छित्तं । कप्पं छिंदिउंचोलपट्ट करेति, मुहपोत्तियं वा, तत्थ जंकरेति तत्थ सट्टाणपच्छित्तं चिंतिजति ॥ एसव पायच्छित्तऽत्यो फुडतरो भण्णति[भा.५००६] जोगमकाउमहाकडे, जो गेण्हति दोन्नि तेसु वा चरिमं ।
लहुगा तु तिन्नि मज्झम्मि मासियं अंतिमे पंच। धू- उक्कोसवत्थस्स अहाकडस्स निग्गतो तस्स जोगं अकाउं अप्पपरिकम्मं गेण्हति (४ आयंबिला) । अह तस्सेव अहाकडस्स निग्गतो बहुकम्मं गेण्हति । अह अहाकडस्सासति अप्पपरिकम्मस्स निग्गतो तस्स जोगं अकाउं बहुपरिकमंगेण्हति । एवं उक्कोसे तिन्नि चउलहुया। मज्झिमस्स अहाकडस्स निग्गतो तस्स जोगंअकाउं अप्पपरिकम्मं गेण्हति तस्स मासलहुँ। अह बहुसपरिकम्मं गेण्हति (मासलघु)। अप्पपरिकम्मस्स निग्गतोतस्स अजोगं काउंजइ बहुपरिकामं गेण्हति । एवं मज्झिमे तिन्नि मासलहुगा । जहन्नस्स अहाकडस्स निग्गओ जति अप्पपरिकम्म गेण्हति पणगं । अह बहुपरिकम्मं ना (पणगं)। अध अप्पपरिकम्मस्स जहन्नस्स निग्गतो तस्स जोगमकाउं बहुपरिकम्मं जहन्नं गेण्हति, ना (पणगं)। एवं जहन्ने तिन्नि पनगा, अत्थतो पत्तं । अहाकडस्स निग्गतो-जोगे कते अलब्भमाणे अप्पपरिकम्मं गेण्हमाणो सुद्धो, अप्पपरिकम्मस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org