________________
१०७
उद्देशक ः १५, मूलं-१००१, [भा. ४९९३] [भा.४९९३] उग्गम उप्पायण एसणा य तिविहेण तिकरणविसोही।
पासत्थ अहाछंदे, कुसील नितिए वि एमेव ।। [भा.४९९४] एयाणि सोहयंतो, चरणं सोहेति संसओ नस्थि ।
एएहि असुद्धेहिं, चरित्तभेयं वियाणाहि ।। [भा.४९९५] उग्गमदोसादीया, पासत्थादी जतो न वजेति ।
तम्हा उ तब्विसुद्धिं, इच्छंतो ते विवजेज्जा ।। [भा.४९९६] सूतिन्ति अनुरागो, दानेन पीतितो य गहणं तु ।
संसग्गता य दोसा गुण य इति ते परिहरेज्जा ।। [भा.४९९७] न वि रागो न वि दोसो, सुहसीलजणम्मि तह वि तू वजा ।
वणसुगलद्धोवम्मा, नेच्छंति बुहा वइकरं पि।। [भा.४९९८] पडिसेहे पडिसेहो, असंविग्गे दानमादि तिक्खुत्तो।
अविसुद्धे चउगुरुगा, दूरे साहारणं कातुं । [भा.४९९९] असिवे ओमोयरिए, रायपुढे भए व गेलण्णे ।
सेहे चरित्त सावय, भए व देज्जा अधव गेण्हे ।। चू-जत्य सुलभं वत्थं तम्मि विसए अंतरे वा असिवादि कारणे हुञ्जा, एवमादिकारणेहिं तं विसयमागच्छंतो इह अलभंतो पासत्थादि वत्थं गेण्हेजा, देज्ज वा तेसिं । अथवा[भा.५०००] अद्धाणम्मि विवित्ता, हिमदेसे सिंधुए व ओमम्मि ।
गेलण्ण कोट्ट कंबल, अहिमाइ पडेण ओमजे ।। धू-अद्धाणे वा ववित्ता, मुसिया, अन्नतो अलभंता पासत्यादि वत्थं गेण्हेजा । हिमदेसे वा सीताभिभूता पाडिहारियं गेण्हेज्जा (एमेव सिंधुमादिविसए।ओमम्मिउज्जलवत्थो भिक्खं लभति, अप्पणो तम्मि उज्जलवत्ये असंते पासत्यादियाण गेण्हेजा । गेलण्णे वा किमिकुष्ठादिए कंबलरयणं पासत्थादियाण देज गेण्हेज वा, गहिमादिडक्के वा सगलवत्थेणं उमजणं कायव्वं, अप्पणो असंते पासत्थवत्थं गेण्हेजा देख्न वा तेसिं ॥
मू. (१००२) जे भिक्खूजायणावत्थंवा निमंतणावत्थं वा अजाणिय अपुच्छिय अगवेसिय पडिग्गाहेइ, पडिग्गाहेंतं वा सातिञ्जति । से य वत्थे चउण्हं अन्नतरे सिया, तं जहा- निच्चनियंसणिए मज्झहिए छणूसविए राय-दुवारिए।
धू-जायणवत्थं जं मग्गिज्जइ "कस्सेयं" ति अपुच्छिय, “कस्सट्ठा कडं" ति अगवेसिय । नियंसणंजंदिया रातोय परिहिज्जेइ । “मञ्जिउ''त्तिण्हातो जंपरिहेति देवधरपवेसंवा करेंतोतं मजणीयं । जत्थ एक्केण विसेसो कञ्जति सो छणो, जत्य सामण्णभत्तविसेसो कजइ सो ऊसवो। अहवा- छणो चेव ऊसवो छन्नूसवो, तम्म जंपरिहिज्जंति तंछनूसवियं । रायकुलं पविसंतो जं परिहेतितंरायदारियं। एयंवत्थं जो अपुच्छिय अगवेसिय गिण्हति तस्स चउलहुं, आणादिया य दोसा । एस सुत्तत्थो । इमो निजुत्तिवित्थरो[भा.५००१] तं पि य दुविहं वत्थं, जायणवत्यं निमंतणं चेव।
निमंतणमुवरि वोच्छिहिति, जायणवत्थं इमं होइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org