________________
उद्देश : १५, मूलं - ९८० [ भा. ४९५८ ]
पानं वा खाइमं वा साइमं वा पडिच्छति, पडिच्छंतं वा सातिजति ।। [ भा. ४९५९ ] जे भिक्खू असनादी, देजा गिहि अहव अन्नतित्थीणं । सो आणा अणवत्थ, मिच्छत्त-विराधनं पावे ।। चू- तेसिं अन्नतित्थिगिहत्थाणं दितो आणादी पावति चउलहुं च ॥ [भा. ४९६०] सव्वे वि खलु गिहत्था, परप्पवादी य देसविरता य । पडिसिद्धदान करणे, समणे परलोकंखिम्मि ।।
-
धू- एतेषु दानं शरीर शुश्रूषाकरणं वा, अथवा दान एव करणं, यः परलोककांक्षी श्रमणः तस्यैतत्प्रतिषिद्धं । अहवा - एतेषु दानं करणं किं पडिसिद्धं ?, जेण समणो परलोककखी ॥ चोदगाह[भा. ४९६१] जुत्तमदानमसीले, कडसामाइओ उ होइ समण इव । तस्समजुत्तमदानं, चोदग सुण कारणं तत्थ ॥
चू- "जुत्तं अन्नतित्थियगिहत्थेसु अविरतेसु त्ति काउं दानं न दिजति, जो पुण सामाइयकडो तस्स जं दानं पडिसिज्झति एयमजुत्तं, जेण सो समणभूतो लब्भति" ॥ आचार्य आह- हे चोदक! एत्थ कारणं सुणसु
[भा. ४९६२ ] रंधण किसि वानिज्जं, पवत्तती तस्स पुव्वविनिउत्तं । सामाइयकडजोगिस्सुवस्सए अच्छमाणस्स ।।
- जति वि सो कयसामाइओ उवस्सए अच्छत्ति तहावि तस्स पुव्वनिजुत्ता अधिकरणे जोगा पवत्तंति - रंधणपयणजोगोकृषिकरणजोगो वानिज्जजोगो इव सावओ” । उच्यते - "इव उम्मे" न तु समण एव, जेन सव्वविरती न लब्भति । जओ भण्णतिसामाइय पारेतू निग्गतो जाव साहुवसतीतो । तं करणं सातिजति, उदाहु तं वोसिरति सव्वं ॥
[ भा. ४९६३ ]
१०१
[भा. ४९६४ ] दुविह-तिविहेण संभति, अनुमन्नातेण सा न पडिसिद्धा । तेन उ न सव्वविरतो, कडसामातिओ वि सो किं च ॥
चू- आयरिओ सीसं पुच्छति - "सामाइयं करेमि ति साधुवसहीए ठितो एत्ततो आरम्भ जाव सामाइयं पारेउण निग्गओ साधुवसहीओ पोसहसालाओ वा एयम्मि सामाइयकाले तस्स अधिकरणजोगा पुव्वपवत्ता कांति ते सो किं सातिजति "उताहु" वा वोसिरति सव्वे ? उच्यते - न वोसिरति, साइज्जति । जति साइज्जति एवं तस्स सव्वतिरती न लब्भति ।
देसविरतो
कामी सघरंऽ गणतो, धूलपइण्णा से होइ दट्ठव्वा । छेयण भेयण करणे, उद्दिट्ठ कडं च सो भुंजे ॥
खू- पाणातिवायादियाणं पंचण्ह अनुव्वयाणं सो विरतिं करेति, “दुविधं तिविधेणं" ति दुविधं न करेति न कारवेति, तिविधं मणेणं वायाए काएणं ति, एत्थ तेन अनुमती न निरुद्धा, जतो अनुमती न निरुद्धा तेन कारणेणं कडसामातितो वि सो सव्वविरतो न लब्भति ॥ किं चान्यत्
[मा. ४९६५ ]
चू- पंचविसया कामेति त्ति कामी, सह गृहेन सगृहः, अंगना स्त्री सह अंगनया सांगन, धूलपइण्णा देसविरति त्ति वृत्तं भवति, साधूणं सव्वविरती, वृक्षादिच्छेदेन पृथिव्यादिभेदेन च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org