________________
१००
निशीथ-छेदसूत्रम् -३-१५/९७९ मू. (९७९) जे भिक्खू गोणसालंसि वा गोणगिहसि वा महाकुलंसि वा महागिहंसि वा उच्चारपासवणं परिवेइ, परिवेंतं वा सातिजति ॥
चू-जे भिक्खू आगंतागारेसु वा इत्यादि सुत्ता उच्चारेयव्वा, जाव महाकुलेसु वा महागिद्देसु वा उच्चारपासवणं परिहवेति । सुत्तत्थो जहा अट्ठमउद्देसगे । इह नवरं-उच्चारपासवणं त्ति वत्तव्बं। एतेसु ठाणेसु उच्चारमादीणि वोसिरंतस्स । [भा.४९५३] आगंतागारादी, जत्तियमेत्ता उ आहिया सुत्ते।
तेसूच्चारादीणि, आयरमाणम्मि आणादी। चू-एतेसु ठाणेसु आयरंतस्स इमे दोसा[भा.४९५४] अयसो पवयणहाणी, विप्परिनामो तहेव य दुगुंछा।
आगंतागारादिसुं, उच्चारादीणि आयरतो।। चू-“असुइसमायारा जोगायारबाहिरा अलसगा वसुलगा भोगोवभोग्गट्ठाणाणि असुईणि भंजमाणा विहरंति" एवमादि अयसो, लोगाववादेण य अयसोवहएसु न कोति पव्वयति त्ति पवयणहाणी,इंडिगादिवा निवारेज, तारिसगंवा समायारंदटुंअहिनवधम्मसहगादि विपरिणमेज, सेहोवा विप्परिणमेज, मिच्छत्तं वा थिरीकरेज, “असुइणो एते"त्ति महाजनमज्झे दुगुंछेज दुगुंछाए वा तं काएसुपरिट्ठवेज्ज, तम्हा न कप्पति आयरिउं । इमो अववातो[भा.४९५५] बितियपदमणप्पज्झे, ओसन्नाइन्नोरोहगद्धाणे।
दुब्बलगहणि गिलाणे, वोसरणं होति जयणाए । चू-एतीए गाहाए इमा वक्खा-निसिद्धट्ठाणेसु अणप्पज्झो आयरेज्जा । [भा.४९५६] ओसन्नाऽपरिभोगा, आइन्ना जत्थ अन्नमन्नेहिं ।
अद्धाणे छड्डिजति, महानिवेसे व सत्थम्मि॥ चू-लोगापरिभोगं ओसन्न भण्णइ, जहिं अन्नमन्नो जनो बहिं वोसिरइ तं आइन्न, तं वा ठाणं रोधगे अनुन्नातं, अद्धाणपवण्णा वा वोसिरंति छड्डेति वा । अधवा - महल्लसत्येण अद्धाणं पव्वण्णा तं सत्यनिवेसं जाव वोलिउं जंति एंति य ताव महंतो कालो गच्छति, अतो सत्थे वा वोसिरति॥ [भा.४९५७] दुब्बलगहणि गिलाणाऽतिसारमादी वथंडिलं गंतुं।
नचएति दवंपुण से, दिजति अच्छं समतिरेगं ।। धू- दुब्बलगहणी न सक्केति थंडिलं गंतुं, गिलाणो वा बोसिरेज्जा, अतिसारेण वा गहिओ कित्तिए वार गमिस्सति ?, एवमादिकारणेहिं थंडिलं गंतुं असमत्थो वोसिरति जयणाए, एगो सागरियं निरक्खेति एगो वोसिरति । अधवा-सागारियं हवेज्जा तो से अच्छं बहुं दवं दिनति, अचित्तपुढवीए कुरुकुयं करेति ॥ [भा.४९५८] उजाणट्ठाणादिसु, उदगपह-सुण्णपहमादिएसुंच।
जाणासालादीसू, महाकुलेसुंच एस गमो ।। मू. (९८०) जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा असनं वा पानं वा खाइमं वा साइमं वा देइ, देंतं वा सातिजति ॥ (जे भिक्खू अन्नउत्थियस्स वा गारस्थियस्स वा असनं या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org