________________
१८७
मू०१४३ काई सत्तुब्ब रोरो इव काई पयएसुपणमंति काई उवणएसु उवणमंति काई कोउयनमंतिकाई।
- सुकडक्खनिरिक्खिएहिं सविलासमहुरेहिं उवहसिएहिं उवग्गहिएहिं उवसद्देहि गुरुगदरिसणेहिं भूमिलिहणविलिहणेहिं च आरुहणनत्तणेहिं च बालयउवगृहणेहिं च अंगुलिफोडणथणपीलणकडितडजायणाहिं जे असिव्व छिजिउंजे।।
वृ.'अवियाइंतिपूर्ववत् 'तासिंइ०' तासामुक्तवक्ष्यमाणानांस्त्रीणामधमाधमानां दासीकुरण्डादीनामनेकानि-विविधप्रकाराणि नामनिरुक्तानि-नामपदभअनानि भवंति, 'पुरिसे' इत्यादियावत् नारीउत्ति नारीओत्तिखण्डयति, कथम्?-नाआअरीइति, नाइति नानाविधैरुपायशतसहस्र :कामरागप्रतिबद्धान् पुरुषान् वधबन्धनं प्रति आ इति-आणयंति-प्रापयन्ति अरीति पुरुषाणां च नान्य ईशः अरि-शत्रु अस्तीति नार्य, 'तंजह'त्ति तत्पूर्वोक्तं यथेतिदर्शयति-'नारी०' नारीणां समा न नराणामरयः सन्तीति नार्य १ नानाविधैः कर्मभिः-कृषिवाणिज्यादिभि शिल्पका-दिभिश्च-कुम्भकार १ लोहकार २ तन्तुवाय ३ चित्रकार ४ नापित ५विज्ञानैः पुरुषान्मोहयन्तीति-मोहंप्रापयन्तीतिधातूनामनेकार्थत्वाविडम्बयंतीत्यर्थः इतिमहिलाः, यद्वानानाविधैः कर्मभि-मैथुनसेवादिभिःशल्यादिभिश्चमस्तकादौ कबर्यादिविज्ञान पुरुषान्–बालनरान् मोहयन्तीति-आत्मसात्कुर्वन्तीति स्वस्वार्थपूरणायेति महिलाः २ ।
___'पुरि०' पुरुषान्मत्तान्-उन्मत्तान् मुक्तगुरुजनकजननीबान्धवभगिनीमित्रादिलज्जादीन कुर्वन्तीतिप्रमदाः ३ महान्तं कलिं-राटिजनयन्ति-उत्पादयन्तीति महिलिकाः ४ 'पुरि०' पुरुषान् हावभावादिभिमकारोऽलाक्षणिकः रमयन्ति-क्रीडयन्तीतिरामाः,श्री अरिष्ठनेमिनासह गोविंदनितम्बिनीवत, तत्र हावाः-कामविकाराः भावाः-भावसूचका अभिप्रायाः आदिशब्दात् विलासा नेत्रविकारादयः ५ 'पुरि०' पुरुषान् किंभूतान् ? -अङ्गे-स्वशरीरे पयोधरनितम्बजघनस्मरकूपिकादिरूपे अनुरागो येषां ते अनुरागास्तानङ्गानुरागान् कुर्वन्तीत्यङ्गनाः ६।
___ 'नाना०' नानाविधेषुयुद्धमण्डनसङ्गामाटवीषुमुधार्णग्रहणशीतोष्णदुःखक्लेशादिषुपुरुषान् लालयन्ति-विविधंकदर्थयन्तीति ललनाः, तत्रयुद्धं-मुष्ट्यादिनापरस्परताडनं, भण्डनं-वाक्लहः, सङ्गामः-कुन्तादिनामहाजनसमक्षकलहः, अटवी-अरण्यंतत्रभ्रामणादिकारापणेनमुधा-निष्फलं ऋणं-उद्धारस्तत्कारापणेन यद्वा मुधा-निष्फलं 'अण'मिति शब्दकरणगा- ल्यादिप्रदानं तेन 'गिण्हणन्ति' कामातुरादिप्रकारेण पुरुषग्रहं तेन शीतेन कोपाटोपात् नाघमासादौ वस्त्रद्दालनगृहबहिकर्षणादिना उष्णेन-स्वकार्यकारापणेनातपादौ भ्रामयन्ति दुःखेनापत्यादिभरणादिपीडादर्शनेन क्लेशेन-रामाद्विव्यादियोगे सति परस्परकलहोत्पादनेन, आदिशब्दादन्यैरप्यनाचारसेवाद्यनर्थोत्पादनैः पुरुषान् पीडयन्तीति ललनाः ७ 'पुरि०' पुरुषान् योगाः-बाह्याः स्ववाक्कायोद्भवव्यापाराः हास्यकरणाङ्गविक्षेपादयः नियोगाः-आन्तराः स्वमनसि भवाः कामविकारादयस्तैर्योगनियोगः वशे-स्ववशे स्थापयन्ति-रक्षयन्तीति योषितः, यद्वा पुरुषान् योगनियोगः-कार्मणवशीकरणादिप्रकारैः स्ववशेस्थापयन्तीतियोषितः पुरि०'पुरुषान् नानाविधैः भावैः-अभिप्रायविलासादिभिर्वर्णयन्ति कामोद्दीपनगुणान् विस्तारयन्तीति वनिताः ९।। _ 'काई पमत्तभावं०'ति काश्चित् कामिन्यः प्रकर्षेण मत्तभावं-उन्मत्तभावं व्यवहरन्तिप्रवर्तयन्ति पुरुषाणां पातनार्थं 'काई०' काश्चित् प्रकर्षेण जनं नम्रत्वं-प्रणतं कुर्वन्ति, किंभूतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org