________________
मू०१२९
१७९
__ भणसु किमत्थं तुझं असुइंमि विवष्टिओ रागो।। पृ. 'सिंभे ति० कफेपित्ते-मायुषिमूत्रे-प्रनवणेगूथे-विष्ठायां वसाइत्तिवसायांस्नसायां 'दंतकुंडीसुत्तिहड्डभाजने, यद्वाऽनुस्वारोऽलाक्षणिकः दन्तकुडयां, यद्वा दंतकुंडीसुत्ति दंष्ट्रातु भण-कथय किमर्थं तवाशुचावपि वर्धितो रागः? ॥ मू. (१३०) जंघट्ठियासु ऊरु पइडिया तट्ठिया कडीपिट्ठी।
कडियडिवैढियाइं अट्ठारस पिष्टिअट्ठीणि ॥ वृ. 'जंघ०' 'जंघट्टियासु ऊरू'त्ति जशास्थिकयोरूरू प्रतिष्ठितौ 'पइट्टिया तट्ठिया कडीपिट्ठी तिअत्रायं पदसम्बन्धः-तयोरोस्थितातस्थिताकटि-श्रोणिर्भवति, कट्यांप्रतिष्ठिता स्थिता 'पिट्ठी'त्ति पृष्ठिर्भवति कटयस्थिवेष्टितान्यष्टादश पृष्ठयस्थीनि भवन्ति शरीरे इति । मू. (१३१) दो अच्छिअट्ठियाई सोलस गीवडिया मुणेयब्वा।
पिट्टीपइडियाओ बारस किल पंसुली हुंति ।। वृ. 'दो अ०' द्वे अक्ष्यस्थिनी भवतः, षोडश ग्रीवास्थीनि ज्ञातव्यानि, पृष्ठिप्रतिष्ठिताः द्वादश किलेति प्रसिद्ध पंशुल्यो भवन्ति ॥ मू. (१३२) अट्ठियकढिणे सिरहारुबंधणे मंसचम्मलेमि।
विट्ठाकोट्ठागारे को वच्चघरोवमे रागो।। वृ. 'अट्ठिय०' अस्थिभिः ‘अढिणे' कठिनेऽस्थिकठिने यद्वा-कठिनान्यस्थिकानि यत्र तत्तथा तस्मिन्, शिरास्नसानां लध्विराणांबन्धनंयत्रतत्तथा तस्मिन्, मांसचर्मलेपे विष्ठाकोष्ठागारे-- वर्चस्कगृहोपमे कलेवरे हे जीव! तव को रागः ।। मू. (१३३) जह नाम वचकूवो निचं भिणिभिणभणंतकायकली।।
किमिएहिं सुलुसुलायइ सोएहि य पूइयं वहइ ।। वृ. 'जह' यथेति दृष्टान्तोपदर्शने नामेति कोमलामन्त्रणे सम्भावने वा 'वच्चकूवो'ति वर्चस्ककूपो विष्ठाभृतकूपो भवति, किंभूतः? – भिणिभिणी त्ति शब्द भणंत'त्ति भणतां-भृशं कययतां काकानां कलि-वायसानां सङ्गामो यत्र स भिणिभिणिभणत्काककलि, कृमिकैःविष्ठानीलंगुभि सुलुसुलेत्येवंशदंकरोतीतिसुलुसुलायते, सतोभिश्च-रेलकैः पूतिकं-परमदुर्गन्धं वहति-प्रवतीत्यर्थः विष्ठाकूपः, तथेदमपि शरीरं ज्ञातव्यं मृतावस्थायां रोगाद्यवस्थायां वेति ॥
अथ शरीरस्य शवावस्थां दर्शयति गाथात्रयेणमू. (१३४) उद्धियनयणं खगमुहविकट्टियं विप्पइन्नबाहुलयं ।
अंतविकट्टियमालं सीसघडीपागडीघोरं ।। वृ. उद्धि०' उद्धृते-निष्कासिते काकादिभिनयने-लोचने यस्य यस्मिन् यस्माद्वा तदुदधृतनयनं, खगमुखैः-विहगतुण्डैः 'विकट्टियं ति विकर्त्तितं-विशेषेण स्थाने स्थाने पाटितं खगमुखविकर्त्तितं, विप्रकीर्णौ अवकीर्णौ विरलावित्यर्थः 'बाहुलयंतिबाहू-प्रवेष्टी यस्य शवस्य तद्विप्रकीर्णबाहु अंतविकट्टियमालं'ति विकर्षितान्त्रमालं श्रृगालादिभिरिति 'सीसघडीपागडी'त्ति प्रकटया शीर्षघटिकया-तुम्बलिकया घोरं-रौद्रं ॥ मू. (१३५) भिणिभिणिभणंतसई विसप्पियं सुलुसुलिंतमंसोडं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org