________________
मू०१०५
१७५
ईशं पूर्ववर्णितं वक्ष्यमाणंवा सर्वमनुजानां समस्तमनुष्याणां देह:-शरीरं एषः पूर्वोक्तः शरीरस्य परमार्थतः-तत्वतः स्वभावः ।। अथ विशेषतः शरीरादेरशुभत्वं दर्शयतिमू. (१०६) सुक्कमि सोणियंमि य संभूओ जननिकुच्छिमझमि।
तंचेव अमिज्झरसं नवमासे घुटियं संतो।। वृ. 'सुक्कंमि'इत्यादि यावदस्थिमलोतावत्पद्यं, 'सुक्कं०' जननीकुक्षिमध्ये मातृजठरान्तरे शुक्र-वीर्ये शोणिते-लोहिते चशब्दादेकत्र मिलिते सति प्रथमं सम्भूतः-उत्पन्नस्तदेवामेध्यरसं-विष्ठारसं 'धुंटिय'ति पिबन् सन् नव मासान् यावत् स्थित इति।। मू. (१०७) जोणीमुहनिप्फिडिओ थणगच्छीरेण वद्धिओ जाओ।
पगईअमिज्झमइओ कह देहो धोइउं सक्को।। वृ. 'जोणि०' योनिमुखनिस्फिटितः-स्मरमन्दिरकुण्डनिर्गतः 'थणगं'ति स्तनकक्षीरेण वर्धितः पयोधरदुग्घेन वृद्धिं गतः, प्रकृत्या अमेध्यमयो जातः, एवंविधो देहः कहं 'धोइउं'ति धौतुं-क्षालयितुं शक्यः॥ मू. (१०८) हा असुइसमुप्पन्ना य निग्गया य जेण चेव दारेणं ।
सत्ता मोहपसत्ता रमति तत्थेव असु इदारंमि॥ वृ. 'हाअ०' हा इति खेदे अशुचिसमुत्पन्ना-अपवित्रोत्पन्नाः येनैव द्वारेण निर्गताः चशब्दात् यौवनमापन्नाः सत्वा जीवाः मोहप्रसक्ताः-विषयरक्ताः-रमन्ति-क्रीडन्ति तत्रैव अशुचिद्वारे छेदोक्तसमुद्रप्रसूतकुमारवदिति ॥
एवं शरीराशुचित्वे सति शिष्यः प्रश्नयतिमू. (१०९) किह ताव घरकुडीरी कईसहस्सेहिं अपरितंतेहिं ।
वनिजइ असुइबिलं जघणंति सकञ्जमूढेहिं ।। वृ. 'किह ता०' हे पूज्याः ! कथं तावत् गृहकुड्याः स्त्रीदेहस्येत्यर्थः ‘अपरितंते०' अपरितान्तैः- अश्रान्तैः-परिश्रममगणयद्भिः सवकार्यमूरैः-सवस्वार्थमौढ्यगतैः कविसहनैः 'जघनं ति स्त्रीकटेरग्रभागं भगरूपमित्यर्थः वर्ण्यते-वचनविस्तरेण विस्तार्यते, किंभूतं जघनं ?-'अशुचिबिलं परमापवित्रं विवरम्, उक्तंच-“चर्मखण्डं सदाभिन्नं, अपानोदगारवासितम् तत्र मूढाः क्षयं यान्ति, प्राणैरपिधनैरपि ।।" तत्र प्राणैः सत्यक्यादयः क्षयं गताः धनैर्धम्मिल्लादयः
इति॥
मू. (११०) रागेण न जाणंति वराया कलमलस्स निद्धमणं।
ताणं परिणदंता फुल्लं नीलुप्पलवणं व ।। वृ. 'रागे०' हे शिष्य! रागेण-तीव्रकामरागेण नजानन्ति हृदयेचशब्दादन्येषां न कथयन्ति वराका:-तपस्विनः कलमलस्य–अपवित्रमलस्य निर्धमनंखालूइति 'ताणं'ति णं वाक्यालङ्कारे तत्-जघनं परिणदंतित्ति परमविषयासक्ता वर्णयन्ति, कथम् ?-वकार इवार्थे, इवोत्प्रेक्षते, फुल्लं-प्रफुल्लं विकसितमित्यर्थ नीलोत्पलवनं-इन्दीवरकाननम् ।। मू. (१११) कित्तियमित्तं वन्ने अमिज्झमइयंमि वच्चसंघाए।
रागो हुन काययो विरागमूले सरीरंमि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org