________________
१६२
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् ६८ तेन कारणेन तुशब्दोऽप्यर्थ वर्षाण्यपि-संवत्सराण्यपि विषमाणि-दुःखरूपाणि जातानीति॥ मू. (६९) विसमेसु य वासेसुं हुंति असाराइं ओसहिबलाइं।
ओसहिदुब्बल्लेण य आउं परिहायइ नराणं ।।। वृ. 'विसमे०' विषमेषु सर्षेषु सत्सु भवन्ति असाराणि-सारवर्जितानि औषधिबलानिगोधूमादिवीर्याणि, औषधिदूर्वलत्वेन नराणामन्येषामपिआयुः-जीवितं परिहीयते-शीघ्रंक्षीयते इति॥ मू. (७०) एवं परिहायमाणे लोए चंदुव्व कालपक्खम्मि।
जे धम्मिया मणुस्सा सुजीवियं जीवियं तेसिं ।। वृ. ‘एवं एवमुक्तप्रकारेण परिहीयमाने लोके कृष्णपक्षेचन्द्रवत्येधार्मिकाः-धर्मयुक्ताः मनुष्यास्तेषां जीवितं-जीवितकालः सुजीवितं-सुष्टु जीवितं ज्ञातव्यमिति ।।
अथ शतवर्षायुःपुरुषस्य कियंतो युगायनादयो भवन्तीति दर्शयन्नाह
मू. (७१) आउसो ! से जहा नाम ए केइ पुरिसे बहाए कयबलकम्मे कयकोऊयमंगलपायच्छिते सिरसि बहाए कंठमालाकडे आविद्धमणिसुवन्ने अहयसुमहग्यवत्थपरिहिए चंदणोक्किन्नगायसरीरे सरससुरिगंधगोसीसचंदनानुलित्तगत्ते सुइमालावन्नगविलेवणे कप्पियहारद्धहारतिसरयपालंबपलंबमाणे कडिसुत्तयसुकयसोहे पिणद्धगेविजअंगुलिजगललियंगयललियकयाभरणे नानामणिकणगरयणकडगतुडियर्थभियभुए अहियरुवसस्सिरीए कुंडलुजोवियाणणे मउडदिन्नासिरए हारुत्थयसकयरइयवच्छे पालंबपलंबमाणसुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलिए नानामणिकणगरयणविमलमहरिहनिउणोवियमिसिमिसंतविरइयसुसिलठ्ठविसिठ्ठलट्ठआविद्धवीरवले, किंबहुणा? कप्परुक्खोविव अलंकियविभूसिए सुइपयए भवित्ता अम्मापियरो अभिवादयिजा ॥
तए णं तं पुरिसं अम्मापियरो एवं वइजा-जीव पुत्ता ! वाससयंति, तंपियाइं तस्स नो बहुयं भवइ, कम्हा?, वाससयंजीवंतो वीसंजुगाइंजीवइ, वीसइंजुगाइंजीवंतो दोअयणसयाई जीवइ, दो अयणसयाइं जीवंतो छ उउसयाई जीवइ, छ उऊसयाई जीवंतो बारस माससयाई जीवइ, बारस माससयाइंजीवंतो चउवीसं पक्खसयाइंजीवइ, चउवीसं पक्खसयाई जीवन्तो छत्तीसराइंदियसहस्साइंजीवइ, छत्तीसराइंदियसहस्साइंजीवंतो दस असीयाइं मुहत्तसयसहस्साई जीवइ, दस असीयाई मुहत्तसयसहस्साई जीवंतो चत्तारि उस्सासकोडीसए सत्त य कोडीओ अयडालीसंचसयसहस्साइंचत्तालीसंच सहस्साइंजीवइ, चत्तारि ऊसासकोडीसएजाव चत्तालीसं च ऊसाससहस्साइंजीवंतो अद्धतेवीसं तंडुलबाहे मुंजइ ।।
कहमाउसो ! अद्धतेवीसं तंदुलवाहे भुंजइ ।, गोयमा ! दुब्बलाए खंडियाणं बलियाए छडियाणं खयरमुसलपच्चाहयाणं ववगयतुसकणियाणं अखंडाणं अफुडियाणं फलगसरियाणं एक्ककबीयाणं अद्धतेरसपलियाणं पत्थएणं, सेवियणं पत्थए मागहए कलं पत्थो सायं पत्थो चउसट्ठी तंदुलसाहस्सीओ मागहओ पत्थओ बिसाहस्सिएणं कवलेणं बत्तीसं कवला पुरिसस्स आहारो अट्ठावीसं इत्थीयाए चउवीसं पंडगस्स, एवामेव आउसो ! एयाए गणणाए दो असइओ पसई दो पसईओ सेइआ होइ चत्तारि सेइआ कुलओ चत्तारि कुलया पत्थो चत्तारि पत्था आढगं सट्ठीए आढयाण जहन्नए कुंभेअसीइए आढयाणं मज्झिमे कुंभे आढयसयं उक्कोसए कुंभे अडेव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org