________________
वक्षस्कारः-२
९५
अत्र च धनुषोपयोगः, संज्ञान्तराणि तु प्रसङ्गतोऽत्र लिखितानि अन्यत्रोपयोगीनीति, एतेन धनुःप्रमाणेन द्वे धनुःसहन गव्यूतं, चत्वारि गव्यूतानि योजनं, एतेन योजनप्रमाणेन यः पल्योधान्याश्रयविशेषः स इव सर्वत्र समत्वात्, लुप्तोपमाकः शब्द इति, योजनमायामविष्कम्भाभ्यां समवृत्तत्वात् प्रत्येकमुत्सेधागुलनिष्पन्नयोजनं योजनमूर्बोच्चत्वेन, तद्योजनं त्रिगुणं सविशेष परिरयेण, वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वात्।।
सपल्य 'एगाहिअबेहिअत्ति, षष्ठीबहुवचनलोपादेकाहिकदव्याहिकत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्रवढाना-सप्तदिवसोद्गतपर्यन्तानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनालायावप्रमाणावालाग्रकोटय उत्तिष्टन्तिता एकाहिक्यः, द्वाभ्यांतुयास्ताव्याहिक्याः, त्रिभिस्तुत्र्याहिक्यः, कयंभूत इत्याह-संमृष्ट' आकर्णपूरितः 'सत्रिचितः' प्रचयविशेषानिबिडीकृतः वालानामग्रकोटयः-प्रकृष्टा विभागा इत्यर्थ, यद्वा वालाग्रकोटीनामितिवालेषु-विदेहनरवालाद्यपेक्षया सूक्ष्मत्वादिलक्षणोपेततयाऽग्रामि-श्रेष्ठानि वालाग्राणि, कुरुनररोमाणि तेषां कोटयः अनेकाःकोटाकोटिप्रमुखाः सङ्ख्याः “स्त्रणां शतानि शतशो जनयन्ति पुत्रान्" इत्यादिवत्, तथा वालाग्रकोटीनामिति तृतीयार्थे षष्ठी यथा माषाणां भृतः कोष्ठ इति, तेन वालाग्रकोटीभिर्भूत इति सुखावबोधाऽक्षरयोजना कार्या इति, वालाग्रसङ्ख्यानयनोपायस्त्वयं-देवकुरुत्तरकुरुनरवालाग्रतोऽष्टगुणं हरिवर्षरम्यकनरवालाग्रमिति, यत्रैकंहरिवर्षरम्यकनरवालाग्रंतत्रकुरुनरवालाग्राण्यष्ट तिष्ठन्ति, यत्रचैकं हैमवतहैरण्यवतनवालाग्रंतत्र कुरुनरवालाग्राणि चतुःषष्टि, एवं विदेहनरवालाग्रे ५१२ लिक्षायां ४०९६ यूकायां ३२७६८ यवमध्ये २६२१४४ अड्गुलेऽतः २०९७१५२, अत्रागुलमुत्सेधाङ्गुलं ग्राह्य, आत्माङ्गुलस्यानियतत्वात् प्रमाणाङ्गुलस्यातिमात्रत्वात्। ___अत्र सर्वत्र पूर्वप्रमाणापेक्षयोत्तरोत्तरप्रमाणस्याष्टाष्टगुणकारेणेयंसङ्ख्या समुत्तिष्ठति,अथायं राशिश्चतुर्विंशतिगुणो हस्तः चतुर्विंशत्यड्गुलमानत्वादस्य, सचैवंपञ्चकोटयस्त्रणि लक्षाणि एकत्रिंशत्सहमणिषट्शतान्यष्टचत्वारिंशदधिकानि, एष राशिश्चतुर्गुणो धनुषि, चतुर्हस्तमानत्वादस्य, विंशति कोट्यस्त्रयोदश लक्षाणि षट्विशति सहस्रणि पञ्च शतानि द्विनवत्यधिकानि, अयं द्विसहमगुणः क्रोशे, द्विसहसमानत्वादस्य,चत्वारिंशत्सहस्राणि द्वे शते पञ्चषष्ट्यधिके कोटीनां एकत्रिंशल्लक्षाणिचतुरशीति सहस्राणि, पुनरयं राशिश्चतुर्गुणो योजने, चतुःक्रोशप्रमाणत्वादस्य, एकंलक्षमेकषष्टिसहस्राण्येकषष्टयधिकानिकोटीनां तथा सप्तविंशतिर्लक्षाणिषटत्रिंशत्सहस्राणि, शूचीगणनयैवेदं गणितं बोध्यं । अयं शूचीराशिरनेनैव गुणितः प्रतरसमचतुरनयोजने, शूच्या शूचीगुणिताया एव प्रतरत्वात्, यथा पञ्चविंशति शतानि चतुर्नवत्यधिकानि कोटाकोटिकोटीनां तथा सप्त लक्षाणि त्रयस्त्रिंशत्सहस्राण्यष्ट शतानि त्रिपञ्चाशदधिकानि कोटाकोटीनां तथा पश्चषष्टिलक्षाणि चत्वारिंशत्सहस्राणि पञ्चशतान्येकोनसप्तत्यधिकानिकोटीनां तथाषष्टिलक्षणि, अयं राशिभूयः पूर्वराशिना गुणितो धनरूपो रोमराशि स्यात्, तथाहि- एकचत्वारिंश. कोट्योऽष्टसप्ततिर्लक्षाणिचत्वारिसहस्राणि सप्त शतानि त्रिषष्ट्यधिकानिकोटाकोटिकोटाकोटीनां तथा पञ्चविंशतिर्लक्षाण्यष्टाशीति सहस्राण्येकं शतमष्टपञ्चाशदधिकं कोटाकोटिकोटीनां तथा द्विचत्वारिंशल्लक्षाणि सप्तसप्तति सहस्राण्यष्टशतानि पञ्चचत्वारिंशदधिकानि कोटाकोटीनां तथा चतुश्चत्वारिंशल्लक्षाणि पञ्चविंशति सहस्राणि षट् शतानि कोटीनामिति, अयं च राशि समचतुर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org