________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८ जंबुद्दीवस्स २ वेजयंते नामंदारे पन्नत्ते अट्ठजोअणाइंउलु उच्चतेणं सच्चेव सव्वा वत्तव्वया जाव निचे, रायहाणी से दाहिणेणंजाव वेजयंते देवे २' इति, तथा
'कहिणंभंते! जंबुद्दीवस्स दीवस्सजयंतेनामंदारेप०गो०! जंबुद्दीवे२ मंदरस्सपब्वयस्स पञ्चस्थिमेणंपणयालीसंजोअणसहस्साइंअबाहाएजंबुद्दीवपञ्चस्थिमपेरंतेलवणसमुद्दपञ्चस्थिमद्धस्स पुरस्थिमेणं सीओआए महानईए उप्पिएत्थणंजंबुद्दीवस्सर जयंते नामंदारेप०, गो० तंचेव से पमाणं, जयंते देवे, पञ्चत्थिमेणं से रायहाणी जाव जयंते देवे २' इति, तथा।
__ “कहिणं मंते! जंबुद्दीवस्स २ अपराजिए नामं दारे पन्नत्ते?, गो० ! मंदरस्स उत्तरेणं पणयालीसं जोअणसहस्साईअबाहाए जंबुद्दीवे दीवे उत्तरपेलंते लवणसमुद्दे उत्तरस्सदाहिणेणं एस्थणंजंबुद्दीवेदीवे अपराइए नामंदारे पन्नत्तेतंचेवपमाणं, रायहाणी उत्तरेणंजाव अपराइए देवे २, चउण्हवि अण्णमि जंबुद्दीवे इति,-क्व भदन्त ! जम्बूद्वीपस्य २ वैजयन्तं नाम द्वारं प्रज्ञात?, भग० -गौ० मन्दरस्य दक्षिणेन-दक्षिणस्यां दिशि पञ्चत्वारिंशद्योजनसहस्राण्यबाधया बाधनं बाधा-अक्रमणमिति न बाधा अबाधा दूरवर्त्तित्वेनानाक्रमणमपान्तरालमित्यर्थः, तथा कृत्वेति गम्यते, अपान्तराले मुक्त्वाइतिभावः, जम्बूद्वीपद्वीपदक्षिणपर्यन्ते लवणसमुद्रदक्षिणा-र्द्धस्योत्तरेण जम्बूद्वीपस्य २ वैजयन्तं नाम्ना द्वारं प्रज्ञप्तं, अष्टौ योजनान्यूोच्चत्वेनेत्यादिका सैव विजयद्वारसम्बन्धिन्येव सर्वा वक्तव्यता यावन्नित्यं वैजयन्तमिति नाम, क्व भदन्त ! वेजयन्तस्य देवस्य वैजयन्तानाम्नी राजधानी इत्यादि सर्व प्राग्वत्, वैजयन्तो देवो वैजयन्तो देव इति, एवं जयन्तापरिजितद्वारवक्तव्यतापिवाच्या, नवरंजयन्तद्वारस्य पश्चिमायां दिशिजयन्ता राजधानी अपराजितद्वारस्य चोत्तरस्यां दिशि अपराजिता राजधानी तिर्यगसंजयेयान् द्वीपसमुद्रान् व्यतिव्रज्येति वाच्यं । सम्प्रति विजयादिद्वाराणा परस्परमन्तरं प्रतिपिपादयिषुराह
मू. (९) जंबुद्दीवस्सणं भंते! दीवस्स दारस्स यदारस्स य केवइए अबाहाए अंतरे पन्नत्ते गो० अउणासीइं जोअणसहस्साइं बावण्णं च जोअणाई देसूणं च अद्धजोअणं दारस्स य २ अबाहाए अंतरे पन्नते--
वृ. 'जंबुद्दीवस्स णं', जम्बूद्वीपस्य, भदन्त ! द्वीपस्य सम्बन्धिनो द्वारस्य च द्वारस्य च कियत्किंप्रमाणं अवाहाए अंतरे'त्तिबाधा-परस्परंसंश्लेषतःपीडनंनवाथाऽबाधा तयाऽबाधया यदन्तरं व्यवधानमित्यर्थ प्रज्ञप्तं, इहान्तरशब्दो मध्यविशेषादिष्वर्थेषु वर्तमानो दृष्टस्ततस्तदव्यवच्छेदेन व्यवधानार्थपरिग्रहार्थमबाधाग्रहणं, अत्र निर्वचनं भग० गौ०! एकोनाशीतिर्योजनसहस्राणि द्विपञ्चाशद्योजनानि देशोनं चार्द्धयोजनं द्वारस्य च द्वारस्य चाबाधया अन्तरं प्रज्ञप्तं, तथाहि-जम्बूद्वीपपरिधिप्राग्निर्दिष्टोयोजनानितिम्रो लक्षाःषोडशसहस्राणिद्वेशते सप्तविंशत्यधिके क्रोशत्रयं अष्टविंशंधनुःशतं त्रयोदशाङ्गुलानि एकमांनुलमिति, अस्माद्वारचतुष्कविस्तारोऽटादशयोजनरूपोऽपनीयते, यत एकैकस्यद्वारस्य विस्तारो योजनानिचत्वारि प्रतिद्वारंद्वारशाखाद्वयविस्तरश्चक्रोशद्वयं, अस्मिंश्च द्वारस्य शाखयोश्च परिमाणे चतुर्गुणे जातान्यष्टादश योजनानि, ततस्तदपनयनेशेषपरि-धिसत्कस्यास्य योजनरूपस्य चतुर्भागे लब्धानि योजनानि एकोनाशीति सहस्राणि द्विपञ्चाशदधिकानि क्रोशश्चैकः, तथपरिधिसत्कस्य क्रोशत्रयस्य धनुःकरणेजातानि धनुषांषट्सहस्राणि, एषुचपरिधिसत्काष्टाविंशत्यधिकधनुःशतस्य क्षेपेजातानि धनुषामेकषष्टिश
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org