________________
५६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८ नाम प्रासादविशेषः, तद्वयुत्पत्तिश्चैवं-प्रासादानामवतंसक इव-शेखरक इव प्रासादावतंसकः, ते च प्रासादावतंसकाः प्रत्येकं चत्वारि योजनान्यूझैच्चत्वेन द्वे योजने आयामविष्कम्माभ्यां 'अब्झुग्गये'त्यादि, अभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गताः उत्कृताः-प्रबलतया सर्वासु दिक्षु प्रसृता या प्रभा तया सिता इव-बद्धा इव तिष्ठन्तीति गम्यते, अन्यथा कथमिव तेऽत्युच्चा निरालम्बास्तिष्ठन्तीति भावः, तथा विविहमणिरयणभत्तिचित्ता' इति विविधा-अनेकप्रकाराये मणयः-चन्द्रकान्ताद्याः यानि च रत्नानि-कर्केतनादीनि तेषां भक्तिभि-विच्छित्तिभिश्चित्रानानारूपा आश्चर्यवन्तो वा, नानाविधमणिरत्नभक्तिचित्राः, तथा
'वाउछुअ०' वातोद्भुता-वायुकम्पिता विजयः-अभ्युदयस्तत्संसूचिका वैजयन्तीनान्यो याः पताकाः, अथवा विजया इति वैजन्तीनां पार्श्वकर्णिका उच्यन्ते, तप्रधाना वैजयन्त्यो विजयवैजयन्त्यः-पताकास्ताएव विजयवर्जितावैजयन्त्यः, छत्रातिछत्राणि-उपर्युपरिस्थितान्यातपत्राणितैः कलिता वातोद्भूतविजयवैजयन्तीपताकाछत्रा-तिछत्रकलिताः, तुङ्गा-उच्चाः, उच्चास्त्वेनचतुर्योजनप्रमाणत्वात्, अतएव गगनतलं अम्बरमनुलि-खन्ति-अभिलंघयन्तिशिखराणि येषांते तथा, तथा जालानि-जालकानि गृहभित्तिषुलोके यानि प्रतीतानि, तदन्तरेषु विशिष्टशोभानिमित्तंरलानियेषुतेजालान्तररत्नाः,सूत्रेचात्र विभक्ति-लोपःप्राकृतत्वात, तथा पञ्जरादुन्मीलिता इव-बहिष्कृताइवपञ्जरोन्मीलिताः, यथा किल किमपिवस्तु वंशादिमयप्रच्छादनविशेषाबहिष्कृतमत्यन्तमविनष्टच्छायंभवति, एवं तेऽपिप्रासादवतंसकाः इतिभावः, अथवाजालान्तरगतरत्न पञ्जरै रत्नसमुदाय विशेषैरुन्मीलिता इव-उन्मिषितलोचना इवेत्यर्थः, मणिकनकस्तूपिका इति प्रतीतं, विकसितानि-विकस्वराणि शतपत्राणि पुण्डरीकाणि च-कमलविशेषाः द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकरत्नानि-भित्यादिषुपुण्ड्रविशेषाः अर्द्धचन्द्राश्च द्वारादिषुतैश्चित्रानानारूपा आश्चर्यभूता वा नानामणिमयदामालंकृता इति व्यक्तं अन्तर्बहिश्चश्लक्ष्णा-मसृणाः, तपनीयस्य-रक्तसुवर्णस्य वालुकास्तासां प्रस्तट:-प्रसतरःप्राङ्गणेषु येषां तेतथा, शेषं पूर्ववत्, "तेसिणंपासायवडिंसगाणं उल्लोआपउमलयाभत्तिचित्ता असोग-लयाभत्तिचित्ता चंपगलयाम० चूअलयाभ० वणलयाभ० वासंतिलयाभ० सब्बतवणिजमया जाव पडिरूवा" तेषां प्रासादावतंसकानामुल्लोकाः-उपरितनभागाः पद्मलता-भक्तिचित्राः अशोकलताभक्तिचित्राः चम्पकलताभक्तिचित्राः चूतलताभक्तिचित्राः वनल-ताभक्तिचित्रा वासन्तिकलताभक्तिचित्राः, सर्वात्मना तपनीयमयाः 'जाव पडिरूवा' इति विशेषणकदम्बकं प्राग्वत्।।
तेसि णं पासायवडिंसगाणं अंतो बहुसमरमणिज्जे भूमिभागे पन्नते, से जहानामए आलिंगपुक्खरेइ वा जाव मणीहिं उवसोभिए मणीणं वण्णो गंधो फासो अणेअव्वो"त्ति, तेषां प्रासादावतंसकानामन्तर्बहुसमरमणीयो भूमिभागःप्रज्ञप्तः, 'तेसिणंबहुसमरमणिजाणंभूमिभागाणं बहुमज्झदेसभाए पत्तेयं सीहासणाणं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा-रययामया सीहा सोवण्णिया पाया तवणिजमया चकला नानामणिमयाई पायसीसगाई जंबूणयामयाई पत्ताई वइरामया संधी नानामणिमयं चेचं ते णं सीहासणा ईहामिगउसभ जाव पउमलयाभत्तिचित्ता, संसारसायोचिअविविहमणिरयणपायपीढा अत्थरयमिउमसूरगणवतयकुसंतलिच्चकेसरपञ्चत्युयाभिरामा आईणगस्लअवूरनवनीयतूलफासा सुविरइयरयत्ताणाओअविअखोमदुगुल्लप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org