________________
वक्षस्कारः-१
जालकडगासवरयणामया अच्छा सण्हाजावपडिरूवा" विजयस्येत्यादिप्राग्वत्, द्वौ द्वौ जालक टकौ-जालकाकीर्णी रम्यसंस्थानी प्रदेशविशेषौ प्रज्ञप्ती,तेचजालकटकाः सर्वरलमयाः 'अच्छा' इत्यादि प्राग्वत्। “विजयस्सणंदारस्स उभओपासिंदुहओ निसीहियाएदोदोघंटाओपन्नताओ, तासिणं घंटाणं अयमेयारूवे वण्णावासे पन्नत्ते, तंजहा-जंबूणयामईओ घंटाओ वइरामईओ लालाओणाणामणिमयाघंटापासगातवणिजमईओसंकलाओरययामईओरजू, ताओणंघंटाओ ओहस्सराओ मेहस्सराओहंसस्सराओ कोंचस्सराओ सीहस्सराओ दुंदुभिस्सराओ नंदिस्सराओ नंदिघोसाओ मंजुघोसाओ सुस्सराओ सुस्सरघोसाओ उरालेणं मणुण्णेणं मनहरेणं कण्णमणनिब्बुइकरेणं सद्देणंजाव चिटुंति" अक्षरगमनिका प्राग्वत् ।
द्वे द्वे घण्टे प्रज्ञप्ते, 'तासि णं' तासां घण्टानामयमेतद्रूपो वर्णावासः प्रज्ञप्तः, तद्यथाजाम्बूनदमय्योघण्टाः, वज्रमय्यो लालाः नानामणिमयाघण्टापावा-घण्टैकदेशविशेषाः, तपनीयमय्यः श्रृङ्खला यासु ता अवलम्बितास्तिष्ठन्ति, रजतमय्यो रजवः प्रतीताः ताश्च घण्टा ओघेनप्रवेहाणे स्वरोयासांतास्तथा, मेघस्येवातिदीर्घ स्वरो यासांतास्तथा, हंसस्येव मधुरःस्वरो यासां तास्तथा, एवं क्रोञ्चस्वराः, सिंहस्येव प्रभूतदेशव्यापी स्वरो यासां तास्तथा, एवं दुन्दुभिस्वराः, नन्दि-द्वादशतूर्यसंघातस्तद्वत्स्वरोयासांतास्तथा, नन्दिवत्घोषो-निनादोयासांतास्तथा, मञ्जप्रियः कर्णमनः-सुखदायी स्वरोयासांतास्तथा, एवंम घोषाः, किंबहुना?,सुस्वराः सुस्वरघोषाः, अथवा सुष्टु यत् स्वं-स्वकीयं अनन्तरोक्तं वर्णं श्रृालादिकं तेन राजन्ते इति सुस्वराः तथा शोभनौ स्वरघोषौ यासां ताः, 'उरालेण' मित्यादि प्राग्वत्।
"विजयस्स णं दारस्स उभो पासि दुहओ निसीहियाए दो दो वणमालाओ पन्नत्ताओ, ताओणवणमालाओ नानादुमलयकिसलयपल्लवसमाउलाओछप्पयपरिभुजमाणसोमंतसस्सिरीयाओपासादीयाओ४",द्वेद्वेवनमालेप्रज्ञप्ते, ताश्चवनमालाद्रुमाणांनानालतानांचये किशलयरूपा अतिकोमला इत्यर्थः, पल्लवास्तैः समाकुलाः-सम्मिश्राः षट्पदैः परिभुज्यमानाः सत्य शोभमानाः षट्पदपरिभुज्यमानशोभमानाः,अत एव सश्रीकाः, ततः पूर्वपदेन विशेषणसमासः, “विजयस्स गंदारस्स उभओपासिंदुहओनिसीहियाए दोदो पकंठगापन्नत्तातेणंपकंठगाचत्तारिजोअणाई आयामविक्खंभेणं दो जोअणाई बाहल्लेणं सव्ववइरामया अच्छा जाव पडिरूवा" इति, द्वौ द्वौ प्रकण्ठको प्रज्ञप्ती, प्रकण्ठको नाम पीठविशेषः, चूर्णी तु "आदर्शवृत्तौ पर्यन्तावनतप्रदेशौ पीठौ प्रकण्ठा"विति, तेच प्रकण्ठकाः चत्वारि योजनान्यायामविष्कम्भेन-आयामविष्कम्माभ्यां द्वे योजने बाहल्येन-पिण्डेन 'सव्ववइरामया' इति सर्वात्मना वज्रमयाः ते प्रकण्ठकाः 'अच्छा' इत्यादि विशेषणकदम्बकं प्राग्वत् ।
"तेसिणंपकंठगाणं उवरि पत्तेयं पत्तेयं पासायवडिंसगा पन्नत्ता, ते णं पासायवडिंसगा चत्तारि जोयणाई उद्धं उच्चत्तेणं दो जोयणाई आयामविक्खंभेणं अब्भुग्गयमूसिअपहसिया विविहमणिरयणभत्तिचित्ता वाउचुअविजयवेजयंतीपडागच्छत्तातिच्छत्तकलिया तुंगा गगनतलमणुलिहंतासिहराजालंतररयणपंजरुम्मीलिआइव मणिकणगथूभिआगाविअसियसयवत्तपोंडरीयतिलगरयणद्धचंदचित्ता अंतो बाहिं च सण्हा तवणिजवालुआपत्थडा सुहफासा सस्सिरीयरूवा पासाईया ४" तेषां प्रकण्टकानामुपरि प्रत्येकंप्रासादावंसकाः प्रज्ञप्ताः, प्रासादावतंसको
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org