________________
५४
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८ असोगवरपायवसमुट्टियाओवामहत्थगहियग्गसालाओईसिंअद्धच्छिकडक्खचिट्ठिएहि लूसेमाणीओविव चक्खुल्लोअणलेसहिं अन्नमन्न खिज्जमाणीओविव पुढवीपरिणामाओ सासयभावमुक्गयाओ चंदननाओ चंदविलासिणीओ चंदद्धसमणिडालाओ चंदाहियसोमदंसणाओ उक्का इव उज्जोएमाणीओ विझुघणमरीचिसूरदिपंततेअअहिअयरसण्णिगासाओसिंगारागारचारुवेसाओ पासादीयाओ तेअसा अईव २ उवसोभेमाणीओ चिट्ठति' अत्र व्याख्या
विजयस्य द्वारस्योभयोः पार्वेयोरेकैकनषेधिकीभावे द्विघातो-द्विप्रकारायां नैषेधिक्यां द्वे द्वेशालभलिके-पञ्चाल्यौ प्रज्ञप्ते, ताश्च शालभजिका लीलया ललिताङ्गनिवेशरूपया स्थिताः लीलास्थिताः सुष्ठु-मनोज्ञतयाप्रतिष्ठिताः सुप्रतिष्ठिताः सुष्टु-अतिशयेन रमणीयतया अलंकृताः स्वलंकृताः,तथा नानाविहरागवसणाओ' इति नानाविधो-नानाप्रकारोरागो-रञ्जनं येषांतानि ताशानि वसनानि वस्त्राणि संवृततया यासांतास्तथा, रक्तोऽपाङ्गो-नयनप्रान्तं यासां ताः रक्तापाङ्गाः, असिताः-श्यामाः केशाःयासांताअसितकेशाः मृदवः-कोमला विशदा-निर्मलाः प्रशस्तानि-शोभनान्यस्फुटिताग्रत्वप्रभुतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः, संवेल्लितं-संवृतं किञ्चिदाकुञ्चितं अग्रं येषां शेखरकरणात् ते संवेल्लिताग्राः शिरोजाः-केशाः यासां ता मृदुविशदप्रशस्तलक्षणसंवेल्लिताग्रशिरोजाः, नानारूपाणि माल्यानि-पुष्पाणि पिनद्धानिआविद्धानि यथोचितस्थानेषु स्थापितानि यासांता नानामाल्यपिनद्धाः, निष्ठान्तस्य परनिपातो भार्यादिदर्शनात्, मुष्टिग्राह्यं तनुतरत्वात् सुष्ठु मध्यं मध्यभागोयासां ता मुष्टिग्राह्यसुमध्याः । ____ आमेलग०-आपीडः-शेखरकस्तस्ययमलं-समश्रेणीकंयुगलं तद्वद्वर्तितौबद्धस्वभावावुपचितकठिनभावावितिभावः, अतएवाभ्यन्नती-तुङ्गी पीनरतिदसंस्थितीपीवरसुखदसंस्थानौ पयोधरी-स्तनौ यासांतास्तथा, तथा ईसिं० इति, ईषत्-मनाक्अशोक वरपादपे समवस्थिताआश्रिताःतथावामहस्तेन गृहीतमग्रंशालायाः-शाखायाअर्थादशोकपादपस्ययाभिस्ताः वामहस्तगृही तानशाखाः, 'ईसिं ० ति ईषत्-मनाक् अर्द्ध-तिर्यग्वलितं अक्षि-चक्षुर्येषु कटाक्षरूपेषु चेष्टितेषुश्रृङ्गाराविर्भावकक्रियाविशेषेष्वित्यर्थतैर्मुण्यन्त्यइव सुरजनमनांसीति गम्यं, तथा चक्खुल्लोअणलेसेहिं" अनमन्त्रं परस्परंचक्षुषां लोकनेन-अवलोकनेन लेशाः-संश्लेषास्तैः खिद्यमानाइव,
किमुक्तं भवति ?- एवं नाम ताः तिर्यग्वलिताः कटाक्षैः परस्परग्रमवोलोकमानाः अवतिष्ठन्ति यथा नूनं परस्परसौभाग्यासहनतः तिर्यग्वलिताक्षिकटाक्षैः परस्परं खिद्यन्त इवेति, तथा इति पृथ्वीपरिणामरूपाः शाश्वतभावमुपगता विजयद्वारवत्, चन्दारननाः-चन्द्रमुख्यः चन्द्रवन्मनोहरं विलसन्तीत्येवंशीलाश्चन्द्रविलासिन्यःचन्द्रार्द्धन-अष्टमीचन्द्रेण समं सशंललाटं यासांताः चन्द्रार्द्धसमललाटाः, चन्द्रादप्यधिकं सोमं-सुभगंकान्तिमद्देशनं-आकारो यासां ताः तथा, उल्का इव-गगनाग्निज्वाला इवोद्योतमानाः विद्युतो-मेघवह्नयस्तासां घना-निबिडा मरीचयस्तेभ्यो यच्च सूर्यस्य दीप्यमानं धनाधनावृतं तेजस्तस्मादधिकतरः सन्निकाशः-प्रकाशो यासांतास्तथा, श्रृङ्गारो-मण्डनभूओषणाटोपस्तप्रधान आकारो यासांतास्तथा, चारुवेषाःमनोहरनेपथ्याः, पश्चात्कर्मधारयः,अथवा श्रङ्गारस्य प्रथमरसस्यागारमिव-गृहमिव चारु वेषो यासांतास्तथा, प्रासादीया इत्यादिपचतुष्टयं प्राग्वत् ।
"विजयस्सणंदारस्स उभओपासिंदुहओ निसीहियाए दो दोजालकडगा पन्नत्ता, तेणं
Jain Education International
onal
For Private & Personal Use Only
www.jainelibrary.org