________________
४८८
जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ७/२८० एकादशो निदाघः द्वादशो वनविरोह इति, अत्र सूर्यप्रज्ञप्तिवृत्तौ अभिनन्दितस्थाने अभिनन्दः । वनविरोहस्थाने तु वनविरोधी इति । अथ प्रतिमासं कति पक्षा इति प्रश्नयन्नाह
मू. (२८१) एगमेगस्स मं भंते ! मासस्स कति पक्खा पन्नत्ता? गोअमा! दो पक्खा प० तं० बहुलपक्खे अ सुक्कपक्खे /एगमेगस्स णं भंते ! पक्खस्स कइ दिवसा प० गो० पन्नरस दिवसा प००-पडिवादिवसे बितिआदिवसे जाव पन्नरसीदिवसे, एतेसिणं भंते ! पन्नरसण्हं दिवसाणं कइ नामधेजा प०गो पन्नरस नामधेजा प०२०
पृ. 'एगमेगस्स'इत्यादि, एकैकस्य भदन्त ! मासस्य कति पक्षाः प्रज्ञप्ताः?, गौतम! द्वौ पक्षौप्रज्ञाप्ती, तद्यथा-कृष्णपक्षोयत्रध्रुवराहुः स्वविमानेन चन्द्रविमानमावृणोति तेनयोऽन्धकारबहुलः पक्षः स बहुलपक्षः शुक्लपक्षो यत्र स एव चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्नाधवलिततया शुक्लः पक्षः स शुक्लपक्षः, द्वौ चकारौ तुल्य ताद्योतनार्थं तेन द्वावपि पक्षी सशतिथिनामको सशसङ्ख्याको भवत इतिअथानयोर्दिवससळ्यांपृच्छन्नाचष्टे 'एगमेगस्सण'मित्यादि, एकैकस्य पक्षस्य कृष्णशुक्लान्यतरस्य भदन्त ! कति दिवसाः प्रज्ञप्ताः ?, यद्यपि दिवसशब्दोऽहोरात्रे रूढस्तथापि सूर्यप्रकाशवतः कालविशेषस्यात्रग्रहणं, रात्रिविभागप्रश्नसूत्रस्याग्रेविधास्यमानत्वात्, गौतम ! पञ्चदश दिवसाः प्रज्ञप्ताः, एतच्च कर्ममासापेक्षया द्रष्टव्यं, तत्रैव पूर्णाना पञ्चदशानामहोरात्राणां सम्भवात्तद्यथा-प्रतिपद्दिवसः प्रतिपद्यते पक्षस्याधतयाइति प्रतिपत्प्रथमो दिवस इत्यर्थः, तथा द्वितीया द्वितीयो दिवसो यावत्करणात् तृतीया तृतीयो दिवस इत्यादिग्रहः अन्ते पञ्चदशी पञ्चदशो दिवसः, एतेषां भदन्त ! पञ्चदशानां दिवसानां कति! नामधेयानि प्रज्ञप्तानि?, गौतम! पञ्चदशनामधेयानि प्रज्ञप्तानि, तद्यथामू. (२९०) पुबंगे सिद्धमनोरमे अ तत्तो मनोरहे चेव।
जसभद्दे अजसधरे छठेसव्वकामसमिद्धे अ॥ म. (२९१) इंदमुद्धाभिसिते असोमनस धनंजए अबोद्धव्वे ।।
__ अत्थसिद्ध अभिजाए अन्नसणे सयंजए चेव॥ -प्रथमःपूर्वाङ्गो द्वितीयः सिद्धमनोरमस्तृतीयः मनोहरः चतुर्थोयशोभद्रः पञ्चमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तमइन्द्रमूर्धाभिषिक्तोऽष्टमः सौमनसोनवमोधनञ्जयःदशमोऽर्थसिद्धः एकादशोऽभिजातो द्वादशोऽत्यशनः त्रयोदशः शतअयः चतुर्दशोऽग्निवेश्म पञ्चदश उपशम इति दिवसानां भवन्ति नामधेयानि इति ।सम्प्रत्येषां दिवसानां पञ्चदश तिथीः पिपृच्छिषुराह
मू. (२९२) अग्गिवेसे उसमे दिवसाणं होतिनामधेझा ॥ एतेसिणंभंते! पन्नरयसण्हं दिवसाणं कति तिही पन्नता?, गो० ! पन्नरस तिही पन्नत्ता, तं०-नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पंचमी । पुनरवि नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी । पुनरवि नंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पन्नरसी, एवं ते तिगुणा तिहीओ सव्वेसि दिवसाणंति । एगमेगस्स णं भंते ! पक्खस्स कइ राईओ पन्नत्ताओ?, गोअमा! पन्नरस राईओ पन्नत्ताओ, तं०-पडिवाराई जाव पन्नरसीराई, एआसि णं भंते ! पन्नरसण्हं राईणं कइ नामधेजा पन्नता?, गो० ! पन्नरस नामधेजा पन्नता, तंजहा
पृ- “एतेसि ण मित्यादि, एथेषां-अनन्तरोक्तानां पञ्चदशानां दिवसानां भदन्त ! कति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org