________________
४०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/६ गौतम ! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा, तत्र शिबिकाःजम्पान विशेषरूपा उपरिच्छादिता कोष्ठाकारा, तथा दीर्घोजम्पानविशेष पुरुषस्यस्वप्रमाणावकारादायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्यः, रथश्चेहरणरथःप्रत्येतव्यः न क्रीडारथः, तस्यानेतनविशेषणानामसम्भवात्, तस्य च फलकवेदिका यस्मिन्काले ये पुरुषास्तदपेक्षयाकटिप्रमाणावसेया, तस्य च रथस्य विशेषणान्यभिधत्ते-सच्छत्रस्य सध्वजस्यसघण्टाकस्य उभयपाश्र्वावलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य-सलघुध्वजस्य, सतोरणवरस्य-प्रधानतोरणोपेतस्यसनन्दिघोषस्य-द्वादशविधतूर्यनिनादोपेतस्य, द्वादश तूर्याणि च । ॥१॥ “भंभा १ मकुन्द २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७।
काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ अबारसमो॥" तथा सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्य' सह किङ्किणीभि-क्षुद्रघण्टाभिर्वर्तन्त इति सकिङ्किणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः पर्यन्तेषु-बहिप्रदेशेषुपरिक्षिप्तो व्याप्तः तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्रं-विचित्रं मनोहारि तैनिशं-तिनिशद्रुमसम्बन्धि कनकनियुक्तं कनकविच्छुरितंकनकपट्टिकासंवलितमित्यर्थ (तत्) तथाविधंदारु-काष्ठं यस्य स तथा तस्य, प्रथमो बहुव्रीही कः द्वितीयः स्वार्थिकः, पूर्वस्य च दीर्घत्वं प्राकृतत्वात्, तथा सुछु-अतिशयेन सम्यपिनद्धमरकमण्डलंधूश्च यस्य ससुसंपिनद्धारकमण्डलधूष्कस्तस्य,तथा कालायसेन-लोहेन सुष्ठु-अतिशयेन कृतंनेमेः-बायपरिधेर्यन्त्रस्य चारकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रकर्मा तस्य, आकीर्णा-गुणैव्यार्पता ये वराःप्रधानास्तुरगास्ते सुष्टु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन्स तथा तस्य, बहुव्रीवावपि निष्ठान्तस्य परनिपातःप्राकृतत्वात्, तथा सारथिमणिये कुशलनरास्तेषांमध्ये अतिशयेन छेको दक्षः सारथिस्तेन सुष्ठु-सम्यक्परिगृहीतस्य, तथा शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च द्वात्रिंशत्तूणानि च बाणाश्रयाः शरशतद्वात्रिंशत्तूणानि तैर्मण्डितः ।
किमुक्तं भवति?-एवंनाम तानि द्वात्रिंशत् शरशतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि तस्य रणायोपकल्पितस्यातीद मण्डनाय भवन्तीति, तथा कङ्कट:-कवचं अवतंसः-शिरस्त्राणं ताभ्यां सह वर्तते यः स तथा तस्य, सह चापेन ये शरा यानि च कुन्तादीनि प्रहरणानि यानि च खेटकादीन्यावरणानि तैभृतः-पूर्णस्तथा योधानां युद्धं तन्निमित्तं सजःप्रगुणीभूतो यःसयोधयुद्धसज्जस्ततः पूर्वपदेन कर्मधारयः, तस्य इत्थंभूतस्य राजाङ्गणेवा अन्तःपुरे वा रम्येवामणिकुट्टिमतले–मणिबद्धभूमितलेअभीक्ष्णं-मुहुर्मुहूर्मणिकोट्टिमतलप्रदेशैः राजाङ्गणादिप्रदेशैर्वा 'अभिघट्टिजमाणस्से ति अभिघट्टयमानस्य वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाः अभिनिस्सरन्ति-श्रोतृणामभिमुखं निस्सरन्ति ।
– 'भवे एयारूवे सिआ?' इति स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीना तृणानां च शब्दः भगवानाह-गौतम ! नायमर्थः समर्थः, पुनरपि गौतमः प्राह-‘से जहानामए वेआलियाएवीणाए उत्तरमंदामुच्छिआए अंकेसुपइट्ठियाए कुसलणरणारिसुसंपग्गहियाए चंदनसारकोणपरिघट्टियाए पच्चूसकालसमयंसि मंदं मंदं एइयाए वेइयाए चालियाए घट्टियाए फंदियाए खोभियाए उराला मणुण्णा कण्णमणणिब्बुइकरा सव्वओ समंता सद्दा अभिनिस्सर्वति, भवे एयायवे सिया?, नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org