________________
वक्षस्कारः-५
३९३
सर्वाअपिरुचकसत्ककूटेषु योजनसहनोषु मूले सहस्रयोजनविस्तारेषु शिरसि पञ्चशतविस्तारेषु वसन्ति । उक्तं षटपञ्चाशददिक्कुमारीकृत्यमिति । अथेन्द्रकृत्यावसरः
मू. (२२७) तेणं कालेणं तेणं समएणं सक्के नामंदेविंदे देवराया वजपाणी पुरंदरे सयकेऊ सहस्सक्खे मघवं पागसासणे दाहिणद्धलोकाहिवई बत्तीसविमाणावाससयसहस्साहिवई एरावणवाहणे सुरिंदे अरयंबरवत्थधरे आलइयमालमउडे नवहेमचारुचित्तचंचलकुण्डलविलिहिज्जमाणगंडे भासुरबोंदी पलंबवनमाले महिद्धीए महजुईए महाबले महायसे महानुभागे महासोक्खे सोहम्मे कप्पे सोहम्मवडिंसए विमाणे संभाए सुहम्माए सक्कति सीहासणंसि।
सेणंतत्य बत्तीसाए विमाणावाससयसाहस्सीणं चउरासीए सामानिअसाहस्सीणंतायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं अट्ठण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनिआणं सत्तण्हं अनिआहिवईणं चउण्हं चउरासीणं आयरक्खदेवसाहस्सीणं अन्नोसिं च बहूणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवचं पोरेवचं सामितं भट्टित्तं महत्तरगतं आणाईसरसेणावचं कारेमाणे पालेमाणे महयाहयनट्टगीयवाइयतंतीतलतालतुडिअएघनमुइंगपडुपडहवाइअरवेणं दिव्वाई भोगभोगाइं भुंजमाणे विहरइ ।
तए णं तस्स सक्कस्स देविंदस्स देवरन्नो आसणं चलइ, तए णं से सक्के जाव आसणं चलिअंपासइ र त्ताओहिं पउंजइ पउंजित्ता भगवंतित्थयां ओहिणा आभोएइ २ ताहतुट्ठचित्ते आनंदिए पीइमणे परमसोमनस्सिए हरिसवसविसप्पमाणहिआएधाराहयकयंबकुसुमचंचुमालइअऊसविअरोमकूवे विअसिअवरकमलनयणवयणे पचलिअवरकडगतुअकेऊरमउडे कुंडलहारविरायंतवच्छे पालंबपलम्बमाणघोलंतभूसणधरे ससंभमं तुरिअंचवलं सुरिंदे सीहासणाओ अब्मुढेइर त्ता पायपीढाओ पचोरुहइ २ त्ता वेरुलिअवरिटरिअंजणनिउणोविअमिसिमिसिंतमणिर यणमंडिआओपाउआओओमुअइर ताएगसाडिअंउत्तरासंगकरेइ २त्ताअंजलिमउलियग्गहत्थे तित्थयरामिमुहे सत्तट्ट पयाइं अनुगच्छइ २ त्ता वामं जाणुं अंचेइ २ ता दाहिणं जाणुं धरणीअलंसि साह१ तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ २ त्ता ईसिं पच्चुण्णमइ २ ता कडगतुडिअर्थमिआओ भुआओ साहरइ २ ता करयलपरिग्गहिअंसिरसावतं मत्थए अंजलिं कट्ठ एवं वयासी
__ नमोत्यु णं अरहंताणं भगवंताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं, लोगुत्तमाणं लोगनाहाणं लोगहियाणं लोगपईवाणं लोगपजोअगराणं, अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणंधम्मदेसयाणंधण्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्कवट्टीणं, दीवो ताणं सरणं गई पइट्टा अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं तिन्नाणं बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सव्वन्नृणं सव्वदरिसीणं सिवमयलमरुअमणंतमक्खयमबाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं नमोजिणाणंजिअभयाणं।
नमोऽत्युणं भगवओ तित्थगरस्स आइगरस्स जाव संपाविउकामस्स, वंदामिणं भगवंतं तत्थगयं इहगए, पासउ मे भयवं! तत्थगए इहगयंतिकट्ठ वंदइ नमसइ २ ता सीहासणवरंसि पुरत्यामिमुहे सन्निसण्णे । ते णं तस्स सक्कस्स देविंदस्स देवरन्नो अयमेआरुवे जाव संकप्पे समुप्पज्जित्था-उप्पन्ने खलु भो जंबु मो जंबुद्दीचे दीवे भगवं तित्थयरे तं जीयमेयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org