________________
३९०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२२५ वृ. नामान्यासां पद्येनाह–अलंबुसा १मिश्रकेसी २ पण्डरीका३ चः प्राग्वत् वारुणी ४ हासा ५ सर्वप्रभा ६ चैवेति प्राग्वत् श्रीः७ ही ८ श्चोत्तरतः।
मू. (२२६) तहेव जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाऊए अं उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति । तेणं कालेणं तेणं समएणं विदिसिरुअगवत्यवाओ चत्तारि दिसाकुमारीमहत्तरिआओ जाव विहरंति, तंजहा-चित्ताय १ चित्तकणगा २, सतेरा ३ य सोदामिणी४/
तहेवजाब न भाइअव्वंतिकट्ठभगवओ तित्थयरस्स तित्थयरमाऊए अचउसु विदिसासु दीविआहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्तित्ति।
तेणं कालेणं तेणं समएणं मज्झिमरुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं तहेव जाव विहरंति, तंजहा-रूआ रूआसिआ, सुरुआरुअगावई। तहेवजाव तुब्भाहिंन भाइयव्वंतिकट्ठभगवओतित्थयरस्स चउरंगुलवजनामिनालंकप्पंति कप्पेत्ता विअरगं खणंति खणित्ता विअरगे नामि निहणंति निहणिता रयणाण य वइराण य पूरेति र त्ता हरिआलिआए पेढं बंधति २ त्ता तिदिसिं तओ कयलीहरए विउव्वंति, ते णं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वति, तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए तओ सीहासणे विउव्वंति, तेसिणंसीहा० अयमेयारूवे वण्णावासे प०सव्वो वण्णगो भा०।
तएणं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति २ त्ता भगवं तित्थयां करयलसंपुडेणं गिण्हति तित्थयरमायरंच बाहाहिं गिण्हंति र त्ताजेणेव दाहिणिल्ले कयलीहरएजेणेव चाउसालए जेणेव सीहासणे तेणेव उवाच्छंति २ ता भगवं तित्थयरंतित्थयरमायरंच सीहासणे निसीयावेति र त्ता सयपागसहस्सपागेहिं तिल्लेहि अब्भंगेति २ ता सुरमिणा गंधवट्टएणंउव्वदृति र त्ता भगवं तित्थयां कयलपुडेण तित्थयरमायरंचबाहासुगिण्हतिर ताजेणेवपुरथिमिल्ले कयलीहरएजेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छति उवागच्छित्ता भगवं तित्थयां तित्थयरमायरं च सीहासणे णिसीआवेति २ ता तिहिं उदएहिं मजावेति, तंजहा
गंधोदएणं १ पुष्फोदएणं २ सुद्धोदएणं, मज्जावित्ता सव्वालंकारविभूसिकरेंति र त्ता भगवंतित्थयां करयलपुडेणं तित्ययरमायरंवबाहाहिं गिण्हतिर ताजेणेव उत्तरिले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छति २ ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे निसीआविंति र त्ता आमिओगे देवे सदाविन्ति र ता एवं वयासी
खिप्पामेवभोदेवाणुप्पिया!चुलहिमवंताओवासहरपब्वयाओगोसीसचंदनकट्ठाईसाहरह, तएणं ते आमिओगा देवा ताहिं रुअगमज्झवत्थव्वाहिं चउहिं दिसाकुमारीमहत्तरिआहिं एवं वुत्ता समाणा हहतुट्टा जाव विनएणं वयणं पडिच्छंति २त्ता खिप्पामेव चुलहिमवंताओ वासहरपव्वयाओ सरसाइं गोसीसचंदकट्ठाईसाहरंति।
तएणं ताओ मन्झिमरुअगवत्थव्वाओ चत्तारी दिसाकुमारी महत्तरिआओ सरगं करेंति २ ता अरणिं घडेति अरणिं, घडित्ता सरएणं अरणिं महिंति २ ता अग्गिं पाडेति २ अग्गिं संधुक्खंति २ ता गोसीसचंदणकट्ठे पखिवंति र त्ता अग्गिं उज्जालंति २ समिहाकट्ठाइंपक्खिविन्ति २ ता अग्गिहोम करेंति र त्ता भूतिकम्मं करेंति र त्ता रक्खापोट्टलिअंबंधन्ति बंधेत्तानानामणि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org