________________
३७६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/२०९ उत्तरेणं रुप्पिस्स दखिणेणंपुरस्थिमलवणसमुदस्सपञ्चत्यिमेणंपञ्चत्थिमलवणसमुदस्स पुरत्यिमेणं एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणिअव्वं, नवरं दक्खिणेणं जीवा उत्तरेणं घj अवसेसंतं चेव । कहि गंभंते ! रम्मए वासे गंधावईनामं वट्टवेअद्धपव्वए प० गो० नरकंताए पञ्चत्थिमेणं नारीकंताए पुरथिमेणंरम्मगवासस्स बहुमज्झदेसभाए एत्यणं गंधावईनामंवट्टवेअद्धे पव्वए पन्नते, जंचेव विअडावइस्स तं चेव गंधावइस्सवि वत्तव्बं, अट्टो बहवे उप्पलाइं जाव गंधावईवण्णाइं गंधावइप्पभाई पउमे अ इत्थ देवे महिद्धीए जाव पलिओवमट्टिईए परिवसइ, रायहाणी उत्तरेणंति।से केणद्वेणं भंते! एवं वुच्चइ रम्मए वासे २?, गोअमा! रम्मगवासे णंरम्मे रम्मए रमणिजे रम्मए अ इत्य देवे जाव परिवसइ, से तेणटेणं०। ____ कहिणं भंते ! जंबुद्दीवे २ रुप्पी नामं वासहरपब्बए पन्नते ?, गोअमा! रम्मगवासस्स उत्तरेणं हेरण्णवयवासस्स दक्खिणेणंपुरस्थिमलवणसमुद्दस्सपञ्चस्थिमेणंपञ्चत्थिमलवणसमुदस्सपुरथिमेणंएत्य णंजंबुद्दीवे दीवे रुप्पी नाम वासहरपब्बए पन्नत्तेपाईणपडीणायए उदीणदाहिणविच्छिन्ने, एवं जा चेव महाहिमवंतवत्तव्वया साचेव रूप्पिस्सवि, नवरं दाहिणेणं जीवा उत्तरेणं धनुअवसेसंतंवेव महापुण्डरीए दहे नरकंता नदीदक्खिणेणं नेअब्बा जहा रोहिआ पुरस्थिमेणगच्छइ, रुप्पकूला उत्तरेणं नेअव्या जहा हरिकता पञ्चत्थिमेणं गच्छइ, अवसेसं तं चेवत्ति।
रुपिंमिणं भंते! वासहरपव्वए कई कूडा पं०? अट्ठ कूडा पं० २०॥ मू. (२१०) सिद्धे १ रुप्पी २ रम्मग ३ नरकंता ४ बुद्धि ५ रुप्पकूला य६।
हेरन्नवय ७ मणिकंचण ८ अट्ठ य रुपिमि कूडाई॥ वृ. प्रश्नः प्रतीतः, उत्तरसूत्रे नीलवत उत्तरस्यां रुक्खिणो-वक्ष्यमाणस्य पञ्चमवपंधराद्रेर्दक्षिणस्यां एवं यथैव हरिवर्षं तथैव रम्यकं वर्ष यश्च विशेषः स नवरमित्यादिना सूत्रेण साक्षादाह-'दखिणेणंजीवे'त्यादि, व्यक्तम्, अथ यदुक्तं नारीकान्ता नदी रम्यकवर्षं गच्छन्ती गन्धापातिनां वृत्तवैताढयं योजनेनासम्प्राप्तेति, तदेष गन्धापाती कास्तीति पृच्छति
'कहि ण' मित्यादि, क्व भदन्त ! रम्यके वर्षे गन्धापाती नाम वृत्तवैताढयपर्वतः प्रज्ञप्तः?, गौतम! नरकान्ताया महानद्याः पश्चिमायांनारीकान्तायाःपूर्वस्या रम्यकवर्षस्य बहुमध्यदेशभागेअत्रान्तरेगन्धापातीनाम वृत्तवैतादयः प्रज्ञप्तः,यदेवविकटापातिनोहरिवर्षक्षेत्रस्थितवृत्तवैताढयस्योच्चत्वादिकं तदेव गन्धापातिनोऽपि वक्तव्यं, यच्च सविस्तरं निरूपितस्य शब्दापातिनोऽतिदेशं विहाय विकटापातिनोऽतिदेशः कृतस्तत्र तुलयक्षेत्रस्थितिकत्वं हेतुः ।
अत्र यो विशेषस्तमाह अर्थस्त्वयं-वक्ष्यमाणो बहून्युत्पलानियावद् गन्धापातिवर्णानितृतीयवृत्तवैताढ्यवर्णानि गन्धापातिवर्णसध्शानीत्यर्थः रक्तवर्णत्वात् गन्धापातिप्रभाणि-गन्धापातिवृत्तवैताढयाकाराणि सर्वत्र समत्वात् तेन तद्वर्णत्वात् तदाकारत्वाच्च गन्धापातीनीत्युच्यन्ते, पद्मश्चात्रदेवोमहर्द्धिकः पल्योपमस्थितिकः परिवसति,तेन तद्योगात्तस्तवामिकत्वाच्च गन्धापातीति, यथा च विसध्शनामकस्वामिकत्वेन नामान्वर्थोपपत्तिस्तथा प्रागभिहितं, अस्याधिपस्य राजधान्युत्तरस्यां।अथ रम्यकक्षेत्रनामनिबन्धनमाह-'से केणद्वेण मित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते रम्यकंवर्ष २?,गौतम! रम्यकंवषरम्यते-क्रीडयतेनानाकल्पद्रुमैः स्वर्णमणिखचितैश्च तैस्तैः प्रदेशैरतिरमणीयतया रतिविषयतां नीयते इति रम्यं रम्यमेव रम्यकं रमणीयं च त्रीण्ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org