________________
वक्षस्कारः-४
বুও
कार्थिकानि रम्यतातिशयप्रतिपादकानि, रम्यकश्चात्र देवो यावत्परिवसति तेन तदम्यकमिति व्यवलियते।
अथ पञ्चमो वर्षधरः-'कहिणंभंते स्वभदन्त!जम्बूद्वीपे द्वीपे रुक्मी नाम वर्षधरपर्वतः प्रज्ञप्तः?, गौतम! रम्यकवर्षस्यउत्तरस्यांवक्ष्यमाणहैरण्यवतक्षेत्रस्य दक्षिणस्यां पूर्वलवणसमुद्रस्य पश्चिमायां पश्चिमलवणसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे द्वीपे रुक्मीनाम्ना पञ्चमो वर्षधरः प्रज्ञप्तः प्राचीनप्रतीचीनायतः उत्तरदक्षिणयोर्विस्तीर्ण, एवमुक्तानुसारेण यैव महाहिमवद्वर्षधरवक्तव्यता सैव रुक्मिणोऽपिपरंदक्षिणतोजीवा उत्तरस्यांधनुःपृष्टं अवशेषं-व्यासादिकं तदेवद्वितीयवर्षधरप्रकरणोक्तमेव, द्वयोः परस्परंसमानत्वात्, महापुण्डरीकोऽत्रद्रहो महापद्मद्रहतुल्यः, अस्माञ्च निर्गता दक्षिणतोरणेन नरकान्ता महानदी नेतव्या, अत्र च का नदी निदर्शनीयेत्याह
_ 'जहा रोहियत्ति यथा रोहिता 'पुरस्थिमेणं गच्छइत्ति पूर्वेण गच्छति समुद्रमिति शेषः, यथा रोहिता महाहिमवतो महापद्मद्रहतो दक्षिणेन प्रव्यूढा सती पूर्वसमुद्रं गच्छति तथैषाऽपि प्रस्तुतवर्षधराइक्षिणेन निर्गता पूर्वेणाब्धिमुपसर्पतीति भावः, रूप्यकूला उत्तरेण-उत्तरतोरणेन निर्गता नेतव्या, यथाहरिकान्ताहरिवर्षक्षेत्रवाहिनी महानदीपश्चिमाधिगच्छति, अथनरकान्तायाः समानक्षेत्रवर्तित्वेन हरिकान्तायाः रूप्यकूलायास्तु रोहिताया अतिदेशो वक्तुमुचित इत्याह-अवशेष-गिरिगन्तव्यमुखमूलव्यासरित्सम्पदादिकं वक्तव्यं तदेवेति-समानक्षेत्रवर्तिसरित्प्रकरणोक्तमेव, तच्च नरकान्ताया हरिकान्ताप्रकरणोक्तं रूप्यकूलायास्तुरोहिताप्रकरणोक्तं, यत्तुनरकान्तायाअतुल्य-क्षेत्रवर्त्तिन्यारोहितयासह रूप्यकुलायास्तुहिरकान्तयासहातिदेशकथनं तत्र समानदिगनिर्गतत्वं समानदिग्गामित्वं च हेतुः ।
अथात्र कूटवक्तव्यमाह-'रुपिंमिणमित्यादि, रूक्मिणि पर्वते भगवन् ! कति कूटानि प्रज्ञप्तानि?, गौतम ! अष्ट कूटानि प्रज्ञप्तानि, तद्यथा-प्रथमं समुद्रदिशि सिद्धायतनकूटं ततो रुक्मिकूट-पञ्चमवर्षधरपतिकूटं-रम्यकक्षेत्राधिपदेवूटं नरान्तनदीदेवीकूटं बुद्धिकूटं
महापुण्डरीकद्रहसुरीकूटं रूप्यकुलानदीसुरीकूटं हैरण्यवतकूट-हैरण्यवतक्षेत्राधिपदेवकूटमणिकाञ्चनकूट, एतानि प्राग्परायतश्रेण्या व्यवस्थितानि पञ्चशतकानि सर्वाण्यपि, राजधान्यः कूटाधिपदेवानामुत्तरस्यां ।
मू (२११) सब्वेवि एए पंचसइआ रायहाणीओ उत्तरेणं से केणटेणं भंते! एवं वुन्नइ रुप्पी वासहरपव्वएर?, गोअमा! रुप्पीनामवासहरपव्वएरुप्पीरुप्पपट्टे रुप्पोभासे सव्यरुप्पामए रुप्पी अइत्थ देवे पलिओवमहिईए परिवसइ, से एएणडेणं गोअमा! एवं वुच्चइत्ति । कहिणं भंते जंबुद्दीवे २ हेरण्णवए नामं वासे पन्नत्ते ?, गो०! रुप्पिस्स उत्तरेणं सिहरिस्स दक्खिणेणं पुरस्थिमलणसमुद्दस्सपञ्चत्थिमेणं पञ्चस्थिमलवणसमुद्दस्स पुरस्थिमेणंएत्थ गंजंबुद्दीवेदीवे हिरन्नवए वासे पन्नते, एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणिअव्वं, नवरं जीवा दाहिणणं उत्तरेणंध-अवसिटुंतंचेवत्ति कहिणं भंते! हेरन्नवएवासे मालवंतपरिआए नामंवट्टवेअद्धपव्वए पं०?, गो०! सुवण्णकूलाए पञ्चस्थिमेणं रुप्पकूलाए पुरथिमेणं एत्य णं हेरण्णवयस्स वासस्स बहुमज्झदेसभाएमालवंतपरिआए नामं वट्टवेअद्दे पं०-जह चेव सद्दावइ तह चेव मालवंतपरिआएवि, अट्ठी उप्पलाई पउमाई मालवंतप्पभाई मालवंतवण्णाई मालवंतवण्णाभाई पभासे अ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org