________________
वक्षस्कारः-४
३७५
२ मन्दरंपर्वतं द्वाभ्यांयोजनाभ्यामसम्प्राप्ता पूर्वाभिमुखीपरावत्तासती माल्यवदवक्षस्कारपर्वतमधो विदार्य मेरोः पूर्वस्यांपूर्वमहाविदेहं द्विधा विभजन्ती २ एकैकस्माचक्रवर्तिविजयादष्टाविंशत्या २ सलिलासहरापूर्यमाणा २ आत्मना सह पञ्चभिर्नदीलक्षैभत्रिंशता च सहनैः समग्रा अधो विजयस्य द्वारस्य जगतं विदार्य पूर्वस्यां लवणसमुद्रमुपैति, अवशिष्टं प्रवहव्यासोण्डत्वादिकं तदेवेति-निषधनिर्गतशीतोदाप्रकरणोक्तमेव, अथास्मादेवोत्तरतःप्रवृत्तांनारीकान्तामतिदिशति
"एवंनारीकंता'इत्यादि, एवमुक्तन्यायेन नारीकान्ताऽपिउत्तराभिमुखी नेतव्या, कोऽर्थः यथा नीलवति केसरिद्रहाद् दक्षिणाभिमुखी शीता निर्गतातथा नारीकान्ताऽप्युत्तराभिमुखी नेतव्या, कोऽर्थः ?-यथा नीलवति केसरिद्रहाद् दक्षिणाभिमुखी शीता निर्गता तथा नारीकान्ताऽप्युत्तराभिमुखी निर्गतातर्हि अस्याः समुद्रप्रवेशोऽपि तद्वदेवेत्याशङ्कमानमाह-नवरमिदं नानात्वं गन्धापातिनं वृत्तवैताढयपर्वतं योजनेनासम्प्राप्ता पश्चिमाभिमुखी आवृत्तासती इत्यादिक्रमवशिष्टं सर्वं तदेव हरिकान्तासलिलावद् भाव्यं, तद्यथा
__ 'रम्मगवासंदवा विभयमाणी २छप्पन्नाएसलिला सहस्सेहिंसमग्गा अहेजगइंदालइ२ त्ता पच्चत्थिमेणं लवणसमुईसमप्पेइत्ति, अत्र चावशिष्टपदसंग्रहेप्रवहमुखव्यासादिकंन चिन्तितं, समुद्रप्रवेशावधिकस्यैवालापकस्य दर्शनात, तेन तत् पृथगाह-प्रवहे चमुखे च यथा हरिकान्ता सलिला, तथाहि-प्रवहे २५ योजनानि विष्कम्भेन अर्द्धयोजनमुद्वेधेन मुखे २५० योजनानि विष्कम्भेन ५ योजनान्युद्वेधेनेति, यचात्र हरिसलिलां विहाय प्रवहमुखयोर्हरिकान्तातिदेश उक्तस्ततहरिसलिलाप्रकरणेऽपि हरिकान्तातिदेशस्योक्तत्वात्, अथात्र कूटानि प्रष्टव्यानि
'नीलवंते ण मित्यादि, नीलवति भदन्त ! वर्षधरपर्वते कति कूटानि प्रज्ञप्तानि? गौतम! नव कूटान प्रज्ञप्तानि, तद्यथा-सिद्धायतनकूट, अत्र नवानामप्येकत्र संग्रहायेयं गाथामू. (२०७)सिद्धे १ नीले २ पुव्वविदेहे ३ सीआय ४ कित्ति ५ नारी अ६।
अवरविदेहे ७ रम्मगकूड़े ८ उवदंसणे चेव ९॥ वृ. सिद्धेत्ति सिद्धकूट-सिद्धायतनकूट, तच्च पूर्वदिशि समुद्रासन्नं, ततो नीलवतकूटनीलवद्वक्षस्काराधिपकूटं, पूर्वविदेहाधिपकूट शीताकूट-शीतासुरूकूट, चः समुचये, कीर्त्तिकूटकेसरिद्रहसुरीकूटं नारीकूट-नारीकान्तानदीसुरीकूट, चः पूर्ववत्, अपरविदेहकूट-अपरविदेहाधिपकूट रम्यककूट-रम्यकक्षेत्राधिपकूट उपदर्शनकूट-उपदर्शननामकं कूटं।
मू. (२०८) सव्वे एए कूडा पञ्चसइआ रायहाणीउ उत्तरेणं । से केणटेणं भंते ! एवं वुच्चइ-नीलवंते वासहरपब्बए २?, गोअमा! नीले नीलोभासे नीलवंते अइत्य देवे महिद्धीए जावपरिवसइ सव्ववेरुलिआमए नीलवंते जाव निचेति ।
वृ. एतानिच कूटानि हिमवत्कूटवत्पञ्चशतिकानि-पञ्चशतयोजनप्रमाणानि वाच्यानि वक्तव्यताऽपितद्वत्, कूटाधिपानां राजधान्यो मेरोरुत्तरस्याम्।अधास्य नामनिबन्धनं पृच्छन्नाह___से केणतुणं इत्यादि, प्रश्नः प्राग्वत्, उत्तरसूत्रे चतुर्थो वर्षधरगिरिनीलो-नीलवर्णवान् नीलावभासो-नीलप्रकाशः आसन्नं वस्त्वन्यदपिनीलवर्णमयंकरोति तेन नीलवर्णयोगानीलवान्, नीलवांधात्र महर्द्धिको देवः पल्योपमस्थितिको यावत्परिवसतितेन तद्योगाद्वा नीलवान्, अथवा असौसर्ववैडूर्यरत्नमयस्तेनवैडूर्यरलपर्यायकनीलमणियोगानीलः शेषप्राग्वत्।अथपञ्चमवर्षप्रश्नयन्नाह
मू. (२०९) कहि णं भंते ! जंबुद्दीवे २ रम्मए नाम वासे पन्नत्ते ?, गो० नीलवंतस्स
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org