SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ४/१९८ चैकादशभागा योजनस्य, उपपत्तिस्तु बहिर्गिरिविष्कम्भात् उभयतो मेखलाद्वयव्यासे पञ्चशत २ योजनरूपेऽपनीते यथोक्तमानं, अन्तर्गिरिपरिस्येण तु दश सहस्रयोजनानि त्रीणि च योजनशतानि एकनोपञ्चाशदधिकानि त्रयश्चैकादशभागा योजनस्येति । अथास्य वर्णकसूत्र - 'सेणं एगा' इत्यादि, व्यक्तं, नवरं एवमुक्ताभिलापेन कूटवर्जा सैव नन्दनवनवक्तव्यता भणितव्या, कियत्पर्यन्तमित्याह तदेव मेरुतः पञ्चाशदयोनरूपं क्षेत्रमवगाह्य यावत्प्रासादावतंसकाः शक्रेशानयोरिति, वापीनामानि त्विमानि तेनैव क्रमेण, सुमनाः १ सौमनसा २ सौमनांसा सौमनस्या वा ३ मनोरमा ४ तथा उत्तरकुरु १ देवकुरु २ वारिषेणा ३ सरस्वती ४ तथा विशाला १ माघभद्रा २ अभयसेना ३ रोहिणी ४ तथा भद्रोत्तरा १ भद्रा २ सुभद्रा ३ भद्रावती भद्रवती वा ४ । अथ चतुर्थं वनं मू. (१९९) कहि णं भंते! मन्दरपव्वए पंडगवने नामं वने प० ! सोमनसवनस्स बहुसमरमणिजाओ भूमिभागाओ छत्तीसं जो अणसहस्साई उद्धं उप्पइत्ता एत्थ णं मंदरे पव्वए सिहरतले पंडगवने नामं वणे पन्नत्ते, चत्तारि चउनउए जोयणसए चक्कवालविक्खम्भेणं वट्टे वलयाकारसंठाणसंठिए। जेणं मंदरचूलिअं सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ तिन्नि जोअणसहस्साई एगं च बावट्टं जोअणसयं किंचिविसेसाहिअं परिक्ख्वेणं, से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं जाव किण्हे देवा आसयंति । ३६८ isगवनस्स बहुमज्झदेसभाए एत्थ णं मंदरचूलिआ नाम चूलिआ पन्नत्ता चत्तालीसं जोअणाई उद्धं उच्चत्तेणं मूले बारस जोअणाइं विक्खम्भेणं मज्झे अट्ठ जोअणाइं विक्खम्भेणं उप्पिं चत्तारि जोअणाइं विक्खम्भेणं मूले साइरेगाई सत्तत्तीसं जोअणाइं परिक्खेवेणं मज्झे साइरेगाई पणवीसं जोअणाई परिक्खेवेणं उप्पिं साइरेगाई वारस जोअणाइं परिक्खेवेणं मूले विच्छिन्ना मझे संखित्ता उम्पिं तणुआ गोपुच्छसंठाणसंठिआ सव्ववेरुलिआमई अच्छा सा णं एगाए पउमवरवेइआए जाव संपरिक्खित्ता इति उप्पिं बहुसमरमणिजे भूमिभागे जाव सिद्धाययनं बहुमज्झदेसभाए कोर्स आयामेणं अद्धकोसं विक्खम्भेणं देसूणगं कोसं उद्धं उच्चत्तेणं अनेगखंभसय जाव घूवकडुच्छुगा । मंदरचूलिआए णं पुरत्थिमेणं पंडगवनं पन्नासं जोअणाई ओगाहित्ता एत्थ णं महंएगे भवणे प० एवं जच्छेव सोमनसे पुव्ववण्णिओ गमो भवणाणं पुक्खरिणीणं पासायवडेंसगाण य सो चेव नेअव्वो जाव सक्कीसाणवडेंसगा तेणं चैव परिमाणेणं । वृ. 'कहि ण 'मित्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे सौमनसवनस्य बहुसमरमणीयाद् भूमिभागादूर्ध्वं षट्त्रिंशदयोजनसहस्राणि उत्पत्य तत्र देशे मन्दरे पर्वते शिखरतले - मौलिभागे पण्डकवनं नाम वनं प्रज्ञप्तं चत्वारि योजनशतानि चतुर्नवत्यधिकानि चक्रवालविष्कम्भेन, एतदुपपत्तिस्तु सहस्रयोजनप्रमाणाच्छिस्वरव्यासान्मध्यस्थितचूलिकामूलव्यासे द्वादशयोजनप्रमाणे सोधितेऽवशिष्टेऽर्धीकृते यथोक्तमानं, यत्पण्डकवनं मन्दरचूलिकां सर्वतः समन्तात् सम्परिक्षिप्य तिष्ठति, यथा नन्दनवनं मेरु सर्वतः समन्तात् सम्परिक्षिप्य स्थितं तथेदं मेरुचूलिकामिति, त्रीणि योजनसहस्राणि एकं च द्वाषष्टिं द्वाषष्टयधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेणेति, अथास्य वर्णकमाह - ' से णं' इत्यादि, व्यक्तं, या च पण्डकवनमभिवाप्य स्थिता सा क चूलि - केत्याह- 'पंडगवने' त्ति पण्डकवनस्थ प्रज्ञप्ता, चत्वारिंशतं योजनान्यूर्ध्वोच्चत्वेन मूले द्वादश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy