________________
३५२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७८ मू. (१७८) कहिणं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सोमनसे नामं वक्खारपव्यए पन्नत्ते ?, गो० निसहस्स वासहरपव्वयस्स उत्तरेणं मंदरस्स पव्वयस्स दाहिणपुरथिमेणं मंगलावईविजयस्स पञ्चस्थिमेणं देवकुराए पुरथिमेणं एत्थणंजंबुद्दीवे २ महाविदेहे वासे सोमनसे नामवक्खारपव्वए पन्नत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जहा मालवंते वक्खारपब्बए तहा नवरं सधरययामए अच्छे जाव पडिरूवे।।
निसहवासहरपब्वयंतेणंचत्तारि जोअणसयाई उद्धं उच्चत्तेणं चत्तारि गाउअसयाइं उव्वेहेणं सेसंतहेव सव्वं नवरं अट्ठो से गोअमा! सोमनसे णं वखारपव्वए बहवे देवा य देवीओ असोमा सुमना सोमसे अ इत्थ देवे महिद्धीए जाव परिवसइ से एएणद्वेणं गोअमा! जाव निचे । सोमणसे वक्खारपव्वए कइ कूडा पं०?, गो०! सत्त कूडा पं०, तं०--
वृ.'कहिण'मित्यादि, क्व भदन्तेत्यादिप्रश्नः सुलभः, उत्तरसूत्रे निषधस्य वर्षधरपर्वतस्य उत्तरस्यां मन्दरस्य पर्वतस्यपूर्वदक्षिणस्यां-अग्नेयकोणेमङ्गलावतीविजयस्यपश्चिमायां देवकुरूणां पूर्वस्यां यावत् सौमनसो वक्षस्कारपर्वतः प्रज्ञप्तः इत्यादि सर्वं माल्यवदगजदन्तानुसारेण भाव्यं, यत्तु सप्रपञ्चं प्रथमं व्याख्यातेगन्धमादनेऽतिदेशयितव्ये माल्यवतोऽतिदेशनंतदस्यासन्नवर्तित्वेन सूत्रकारशैलीवैचित्र्यज्ञापनार्थं, नवरं सर्वात्मना रजतमयोऽयं माल्यवांस्तु नीलमणिमयः, अयं चनिषधवर्षधरपर्वतान्तेचत्वारियोजनशतान्यूर्वोच्चत्वेन चत्वारि गव्यतिशतान्युद्वेधेन माल्यवांस्तु नीलवत्समीपे इति विशेषः, अर्थे च विशेषमाह-'सेकेणडेण'मित्यादि, प्राग्वत्, भगवानाह-गौतम सौमनसवक्षस्कारपर्वते बहवे देवा देव्यश्च सौम्याः कायकुचेष्टाया अभावात् सुमनसोमनःकालुष्याभावात् परिवसन्ति, ततः सुमनसामयमावास इति सौमनसः, सौमनसनामा चात्र देवो महर्द्धिकः परिवसतितेनतद्योगात् सौमनसइति, से एएणद्वेण मित्यादि, प्राग्वत्, 'सौमनसे' इति प्रायः सूत्रं व्यक्तं, नवरमेषां कूटानां पृच्छेति-प्रश्नसूत्ररूपा दिशि विदिशि च भणितव्या । मू. (१७९) सिद्धे १ सोमनसे २ विअ बोद्धव्वे मंगलावईकूडे ३ ।
देवकुरू ४ विमल ५ कंचण ६ वसिट्टकूडे ७ अ बोद्धव्वे ।। वृ. 'कहिणं भंते ! सोमनसे वक्खारपव्वए सिद्धायणकूडे नामं कूड़े पन्नत्ते' इत्यादिरूपा, यथा गन्धमादनस्य-प्रथमवक्षस्कारगिरेः सप्तानां कूटानादिग्विदिग्वक्तव्यता तथाऽत्रापि, अत्र चासन्नत्वेन प्रागतिदेशितोऽपि माल्वान्नवकूटाश्रयत्वेन कूटाधिकारे उपेक्षित इति, कूटानां दिग्विदिग्वक्तव्यता यथ-मेरोः प्रत्यासनंदक्षिणपूर्वस्यां दिशि सिद्धायतनकूटं तस्य दक्षिणपूर्वस्यां दिशि द्वितीयं सौमनसकूट, तस्यापि दक्षिणपूर्वस्यां दिशि तृतीयं मङ्गलावतीकूट, इमानि त्रीणि कूटानि विदिग्भावीनि मङ्गलावतीकूटस्य दक्षिणपूर्वस्या पञ्चमविमलकूटस्योत्तरस्यां चतुर्थं देवकुरुकूट, तस्य दक्षिणतः पञ्चमं विमलकूट, तस्यापि दक्षिणतः षष्ठं काञ्चनकूट, अस्यापि च दक्षिणतो निषधस्योत्तरेण सप्तमंवासिष्ठकूट, सर्वाणिरत्नमयानि परिमाणतो हिमवत्कूटतुल्यानि प्रासादादिकं सर्वं तद्वत्, विमलकूटे सुबत्सा देवी काञ्चनकूटे वत्समित्रा अवशिष्टेषु कूटेषु कूटसशनामानो देवाः, तेषां राजधान्यो मेरोदक्षिणत इति । इदानीं देवकुरवः
मू. (१८०) एवं सब्वे पञ्चसइआ कूडा, एएसि पुच्छा दिसिविदिसाए भाणिअव्वा जहा गंधमायणस्स, विमलकञ्चणकूडेसु नवरि देवयाओ सुवच्छा वच्छमित्ता य अवसिडेसु कूडेसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org