________________
वक्षस्कारः - ४
३५३
सरिसनामया देवा रायहाणीओ दक्खिणेणंति । कहि णं भंते! महाविदेहे वासे देवकुरानामं कुरा पन्नत्ता ? गो० ! मंदरस्स पव्वयस्स दाहिणेणं निसहस्स वासहरपव्वयण्स उत्तरेणं विज्जुप्पहस्स वक्खारपव्वयस्स पुरत्थिमेणं सोमनसवक्खारपव्वयस्स पञ्च्चत्थिमेणं एत्थ णं महाविदेहे वासे देवकुरानामं कुरा प० पाईणपडीणायया उदीणदाहिणविच्छिण्णा इक्कारस जो अणसहस्साइं अट्ठ य बायाले जोअणसए दुन्नि अ एगूणवीसइभाए जोअणस्स विक्खम्भेणं जहा उत्तरकुराए वत्तव्वया जाव अणुसज्रमाणा पम्हगंधा मिअगंधा अममा सहा तेतली सणिचारीति ६ ।
वृ. 'कहिणं भंते!' इत्यादि, क्व भदन्त ! महाविदेहे वर्षे देवकुरवो नाम कुरवः प्रज्ञप्ताः ?, गौतम ! मन्दरगिरेर्दक्षिणतो निषधाद्रेरुत्तरतो विद्युत्प्रभवक्षस्काराद्रेर्नैरुतकोणस्थगजदन्ताकारगिरेः पूर्वतः सौमनसवक्षस्काराद्रेः पश्चिमायां अत्रान्तरे देवकुरवो नाम कुरवः प्रज्ञप्ताः, शेषं प्राग्वत्, इमाश्चोत्तरकुरूणां यमलजातका इवेति तदतिदेशमाह-यथोत्तरकुरूमां वक्तव्यता, कियद्दूरमित्याह - यावदनुसञ्जन्तः - सन्तानेनानुवर्त्तमानाः सन्ति, वर्त्तमाननिर्देशः कालत्रयेऽप्येतेषां सत्ताप्रतिपादनार्थं, आह-के ते इत्याह-पद्मगन्धाः १ मृगगन्धा २ अममाः ३ सहाः ४ तेजस्तलिनः ५ शनैश्चारिणः ६, एते मनुष्यजातिभेदाः, एतदवयाख्यानं प्राक् सुषमषमावर्णनतो ज्ञेयं । अथैतासूत्तरकुरुतुल्यवक्तव्यत्वेन यमकाविव चित्रविचित्रकूट पर्वतौ स्थानतः पृच्छति ।
मू. (१८१) कहि णं भंते! देवकुराए चित्तविचित्तकूडानामं दुवे पव्वया प० ?, गो० !, निसहस्स वासहरपव्वयस्स उत्तरिल्लाओं चरिमंताओ अट्ठचोत्तीसे जोअणसए चत्तारि असत्तमाए जोअणस्स अबाहाए सीओआए महानईए पुरत्थिमपञ्चत्थिमेणं उभओकूले एत्थ णंचित्तविवित्तकूडा नामं दुवे पव्वया पं०, एवं जचैव जमगपव्वयाणं सच्चेव, एएसिं रायहाणीओ दक्खिणेणंति ।
वृ. 'कहिणं भंते! देवकुराए चित्तविचित्तकूडा' इत्यादि, व्यक्तं, नवरं एवं उक्तन्यायेन यैव यमकपर्वतयोर्वक्तव्यता इति शेषः सैवैतयोश्चित्रविचित्रकूटयोः एतदधिपतिचित्रविचित्रदेवयो राजधान्यौ दक्षिणेनेति, अथ हृदपञ्चकस्वरूपमाह -
मू. (१८२) कहि णं भंते! देवकुराए २ निसढद्दहे नामं दहे पन्नत्ते ?, गो० ! तेसिं चित्तविचित्तकूडाणं पव्चयाणं उत्तरिल्लाओं चरिमंताओ अट्ठवोत्तीसे जो अणसए चत्तारि अ सत्तभाए जोअणस्स अबाहाए सीओआए महानईए बहुमज्झदेसभाए एत्य णं निसहद्दहे नामं दहे प०
एवं जच्चैव नीलवंतउत्तरकुरुचंदेरावयमालवंताणं वत्तया सच्चेव निसहदेवकुरुसुलसविज्जुप्पभाणं नेअव्वा, रायहाणीओ दक्खिणेणंति ।
वृ. 'कहिणमित्यादि, एवमुक्तालापकानुसारेण यैव नीलवदुत्तरकुरुचन्द्रैरावतमाल्यवतां पञ्चानां द्रहाणां उत्तरकुरुषु वक्तव्या सैव निषधदेवकुरुसूरसुलसविद्युत्प्रभनामकानां नेतव्या, एतदीयाधिपसुराणां राजधान्यो मेरुतो दक्षिणेनेति शेषः ।
अथैतासु जम्बूपीठतुल्यं वृक्षपीठं कास्तीति पृच्छन्नाह
मू. (१८३) कहि णं भंते! देवकुराए २ कूडसामलिपेढे नामं पेढे पन्नत्ते ?, गोअमा ! मंदरस्स पव्वयस्स दाहिणपञ्च्चत्थिमेणं निसहस्स वा सहरपव्वयस्स उत्तरेणं विज्जुप्पभस्स वक्खारपव्वयस्स पुरत्थिमेणं सीओआए महानईए पञ्चत्थिमेमं देवकुरुपञ्च्चत्थिमद्धस्स बहुमज्झदेसभा
1323
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org