________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७३
बृ. 'सोलस विज्जाहरसेढीओ' इत्यादि, उक्तेष्वष्टसु विजयेषु षोडश विद्याधरश्रेणयो वाच्याः, प्रतिवैताढयं श्रेणिद्वयद्वयसम्भवात्, आसु च विद्याधरश्रणिषु प्रत्येकं दक्षिणोत्तरपार्श्वयोः पञ्चपञ्चाशन्नगराणि वाच्यानि, उभयत्रापि वैताढयस्य समभूमिकत्वात् तावत्यः आभियोग्य श्रेण्यो वाच्याः षोडश इत्यर्थः, सर्वाश्चेमा अभियोग्य श्रेणय ईशानेन्द्रस्य मेरुतः उत्तरदिगवर्त्तित्वात्, अत्र च विद्याधर श्रेणिसूत्रं आदर्शान्तरेष्वष्टमपि प्रस्तावादाभियोग्य श्रेणिसङ्गत्यनुपपत्तेश् प्राकृतशैल्या संस्कृत्य मा लिखितमस्तीति बहुश्रुतैर्मयि सूत्राशातना न चिन्तनीयेति, उत्तरत्रापि सूत्रकारेण संग्रहगाथायामभियोग्य श्रेणिसंग्रहो विद्याधर श्रेणिसंग्रहपूर्वकमेव वक्ष्यते ।
३५०
अथ शेषविजयवक्षस्कारादीनां स्वरूपप्ररूपणाय लाघवाशयेनातिदेशसूत्रामाह
'सव्वेसु' इत्यादि, सर्वेषु विजयेषु कच्छवक्तव्यता ज्ञेया, यावदर्थो - विजयानां नाम निरुक्तं, तथा विजयेषु विजयसध्शनामका राजानो ज्ञेयाः, तथा षोडशवक्षस्कारपर्वतानां चित्रकूटवक्तव्यता ज्ञेया यावच्चत्वारि २ कूटानि व्यावर्णितानि भवन्ति, तथा द्वादशानां नदीनां - अन्तरनदीनामित्यर्थः ग्राहावतीवक्तव्यता ज्ञेया यावदुभयोः पार्श्वयोर्द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां वनखण्डाभ्या च सम्परिक्षिप्ता वर्णकश्चेति । अथ द्वितीयं विदेहविभागं निर्देष्टुमाह
मू. (१७४) कहि णं भंते! जंबुद्दीवे दीवे महाविदेहे वासे सीआए महानईए दाहिणिल्ले सीयामुहवणे नामं वने पन्नत्ते ?, एवं जह चेव उत्तरिल्लं सीआमुहवणं तह चेव दाहिणंपि भाणिअव्वं, नवरं निसहस्स वासहरपव्ययस्स उत्तरेणं सीआए महानईए दाहिणेणं पुरत्थिमलवणसमुद्दस्स पञ्च्चत्थिमेणं वच्छस्स विजयस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीवे महाविदेहे वाले सीआए महानईए दाहिणिल्ले सीआमुहवने नामं वणे पं० उत्तरदाहिणायए तहेव सव्वं नवरं निसहवासहरपव्वयंतेणं एगमेगूणवीसइभागं जो अणस्स विक्खम्भेणं किण्हे किण्होभासे जाव महया गन्धद्धाणिं मुअंते जाव आसयन्ति उभओ पासिं दोहिं पउमवरवेइआहिं वणवण्णओ इति ।
कहि णं भंते! जंबुद्दीवे दीवे महाविदेहे वासे वच्छे नामं विजए पन्नत्ते ?, गोअमा ! निसहस्स वासहरपव्वयस्स उत्तरेणं सीआए महानईए दाहिणेणं दाहिणिल्लस्स सीआमुहवण्णस्स पच्चत्थिमेणं तिउडस्स वक्खारपव्वयस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीये महाविदेहे वासे वच्छे नामं विजए पन्नत्ते तं चैव पमाणं सुसीमा रायहाणी १, तिउडे वक्खारपव्वए सुवच्छे वजए कुंडला रायहाणी २, तत्तजला नई महावच्छे विजए अपराजिआ रायहाणी ३, बेसमणकूडे वक्खारपव्वए बच्छावई विजए पभंकरा रायहाणी ४, मत्तजला नई रम्मे विजए अंकावई रायहाणी ५, अंजणे वक्खारपव्वए रम्मगे विजए पम्हावई, रायहाणी ६, उम्मत्तजला महानई रमणि विजए सुभा रायहाणी ७, मायंजणे वक्खारपव्वए मंगलावई विजए रयणसंचया रायहाणीति ८ एवं जह चेव सीआए महानईए उत्तरं पासं तह चेव दक्खिणिल्लं भा०, 'दाहिणिल्लसीआमुहवणाइ, इमे वक्खारकूड़ा तं० - तिउडे १ वेसमणकूडे २ अंजणे ३ मायंजणे ४, विजया तं० । वच्छे सुवच्छे महावच्छे चउत्थे वच्छगावई । रम्मे रम्मए चेव, रमणिजे मंगलावई ।। सुसीमा कुंडला चेव अवराइयं पहंकरा । अंकावर पम्हावई सुभा रयण संचया ॥
मू. (१७५)
पू. (१७६)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org