________________
वक्षस्कारः-४
३३५
परिवसति, महर्द्धिक इत्यादि प्राग्वत्, सच चतुर्णां सामानिकसहस्रणां यावदात्मरक्षकसहस्राणां जम्बूद्वीपस्य जम्ब्बाः सुदर्शनायाः अनाद्दतनाम्नया राजधान्या अन्येषां च बहूनां देवानां देवीनां चानाध्ताराजधानीवास्तव्यनामाधिपत्यं पालयन् यावद्विहरति, तदेतेनार्थेन एवमुच्यते
जंबूसुदर्शनति, कोऽर्थः? -अनाध्तदेवस्य सध्शमात्मनि महर्द्धिकत्वदर्शनमत्रकृतावासस्येति, सुष्टु-शोभमतिशयेन वा दर्शन--विचारणमनन्तरोक्तस्वरूपंचिन्तनमितियावत्अनास्तदेवस्ययस्याः सकाशात् सासुदर्शना इति, यद्यप्यनाध्ता राजधानीप्रश्नोत्तरसूत्रेसुदर्शनाशब्दप्रवृत्तिनिमित्तप्रश्नोत्तरसूत्रनिगमनसूत्रान्तर्गते बहुष्वादशॆषुद्दष्टे तथापि “से तेणतुणमित्यादि निगमनसूत्रमुत्तरसूत्रानन्तरमेव वाचयितनामव्यामोहाय सूत्रपाठेऽस्माभिलिखितं व्याख्यातं च, उत्तरसूत्रानन्तरंनिगमनसूत्रस्यैवयौक्तिकत्वादिति, अथापरंगौतम यावच्छब्दाज्जम्ब्बाः सुदर्शनाया एतच्छाश्वतं नामधेयं प्रज्ञप्तं, यन्न कदाचिन्नासीदित्यादिकं ग्राह्य, नाम्नः शाश्वतत्वं दर्शितम्, अथप्रस्तुतवस्तुनः शाश्वतत्वमस्ति नवेत्याशङ्कापरिहरन्नाह-'जंबुसुदंसणा' इत्यादि, व्याख्याऽस्य प्राग्वत्, अथ प्रस्तावादस्य राजधानी विवक्षुराह-'कहिणंभंते! अणाढिअस्स'इत्यादि, गतार्थ, नवरं यदेव प्राग्वर्णितंयमिकाराजधानीप्रमाणंतदेव नेतव्यं यावदनाध्तदेवस्योपपातोऽभिषेकश्च निरवशेषो वक्तव्य इति शेषः । अथोत्तरकुरुनामार्थं पिपृच्छिषुरिदमाह
मू. (१६३) से केणतुणं भंते ! एवं वुच्चइ उत्तरकुरा ? गो० उत्तरकुराए उत्तरकुलनामं देवे परिवसइ महिद्धीए जाव पलिओवमट्टिइए, से तेणटेणं गो० एवं वुच्चइ उत्तरकुरा २, अदुत्तरं च णति जाव सासए। कहि णं भंते ! महाविदेहे वासे मालवंते नामं वक्खारपब्बए प०?
गो०! मंदरस्सपव्वयस्सउत्तरपुरस्थिमेणं नीलवंतस्सवासहरपव्वयस्स दाहिणेणंउत्तरकुराए पुरथिमेणं वच्छस्स चक्क वट्टिविजयस्स पचत्थिमेणं एत्य णं महाविदेहे वासे मालवंते नामं वक्खारपव्वए पन्नत्ते उत्तरदाहिणायए पाईणपडीणविच्छिण्णे जं चेव गंधमायणस्स पमाणं विक्खम्भो अनवरमिमं नाणत्तं सब्वेवेरुलिआमए अवसिढतं चेव जाव गो० नवकूडा प०।
वृ. सेकेणद्वेण मित्यादि,प्रतीतं, नवरंउत्तरकुरुनामाऽत्रदेवः परिवसति, तेनेमाउत्तरकुरव इत्यर्थः, अथ यस्मादुत्तरकुरवः पश्चिमायामुक्तास्तं माल्यवन्तं नाम द्वितीयं गजदन्ताकारगिरिं प्ररूपयति-'कहि णमित्यादि, प्रश्नसूत्रं सुगम, उत्तरसूत्रे--गौतम ! मन्दरस्य पर्वतस्य उत्तरपौरस्त्ये-ईशानकोणे नीलवतोवर्षधरपर्वतस्य दक्षिणस्यामुत्तरकुरूणांपूर्वस्यां कच्छनाम्नश्चक्रवतिविजयस्य पश्चिमायामत्रान्तरे महाविदेहेषु माल्यवन्नाम्ना वक्षस्कारपर्वतः प्रज्ञप्त इति शेषः, पूर्वदक्षिणयोरायतः पूर्वपश्चिमयोविस्तीर्ण, किंबहुनाविस्तरेण?,यदेव गन्धमादनस्य पूर्वोक्तवक्षस्कारगिरेःप्रमाणं विष्कम्भश्च तदेव ज्ञातव्यमिति शेषः,नवरमिदंनानात्वं-अयंविशेषः, सर्वात्मना वैडूर्यरलमयः, अवशिष्टतदेव, कियत्पर्यन्तमित्याह–'जाव'त्ति, सुलभ, नवरं उत्तरसूत्रे उक्तमपि सिद्धायतनकूटं यत्युनरुच्यते। मू. (१६४)सिद्धाययनकूडे० सिद्धे य मालवंते उत्तरकुरु कच्छसागरे रयए।
सीओय पुण्णभद्दे हरिस्सहे चेव बोद्धब्बे। दृ. 'सिद्धे यमालवंते' इति तद् गाथाबन्धेन सर्वसंग्रहायेति, सिद्धायतनकूटंचः पादपूरणे माल्यवल्कूटं प्रस्तुतवक्षस्काराधिपतिवासकूटंउत्तरकुरुकूट-उत्तरकुरुदेवकूटं कच्छकूट-कच्छ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org