SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ३०६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१३८ आयामविष्कम्भविहीना सैव तिगिछिद्रहस्य वक्तव्यता, एतदेव व्यक्त्या आचष्टे 'तंचेच' इत्यादि, तदेव - महापद्मद्रहगतमेष पद्मानां धृतिदेवीकमलानां प्रमाणं- एककोटिविंशतिलक्षपञ्चाशत्सहस्रैकशतविंशतिरूपं, अन्यथाऽत्र पद्मानामायामविष्कम्भरूपप्रमाणस्य महापद्मद्रहगतपद्येभ्यो द्विगुणत्वेन विरोधापाततात्, द्रहस्य च प्रमाणमुद्वेधरूपं बोध्यं, आयामविष्कम्भयोः पृथगुक्तत्वादितिष अर्थ तिगिंछिद्रहस्य वाच्यः, स चैवं 'से केणट्टेण भंते! एवं वुच्चइ - तिर्गिछिद्द २' इत्यादि प्राक्सूत्रानुसारेण वाच्यं यावत् तिगिंछिद्रहवर्णाभानि उत्पलादीनि धृतिश्चात्राधिपत्यं परिपालयति 'से तेणद्वेणं'० प्राग्वत् ॥ अथास्माद्या दक्षिणेन नदी प्रवहति तामाह मू. (१३९) तस्स णं तिगिंछिद्दहस्स दक्खिणिल्लेणं तोरणेणं हरिमहानई पवूढा समाणी सत्त जो अणसहस्साइं चत्तारि अएकवीसे जोअमसए एगं च एगूणवीसइभागं जो अणस्स दाहिणाभमुही पव्वणं गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ एवं जा चेव हरिकंताए वत्तव्वया सा चेव हरीएवि नेअव्वा, जिब्भिआए कुंडस्स दीवस्स भवणस्स तं चैव पमाणं अट्ठोऽवि भाणि अव्वो जाव अहे जगई दालइत्ता उप्पन्नाए सलिलासहस्सेहिं समग्गा पुरत्थिमं लवणसमुहं समप्पेइ, तं चैव पवहे अ मुहमूले अ पमाणं उब्वेहो अजो हरिकन्ताए जाव वनसंडसंपरिक्खित्ता । तस्स णं तिगिंछिद्दहस्स उत्तरिल्लेणं तोरणेणं सीओओ महानई पवूढा समाणी सत्त जोअणसहस्साइं चत्तारि अ एगवीसे जो अणसए एगं च एगूणवीसइभागं जो अणस्स उत्तरामिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं जाव साइरेगचउजोअणसइएणं पवाएणं पवडइ । सीओआ णं महानई जओ पवडइ एत्थ णं महं एगा जिब्मिआ पन्नत्ता चत्तारि जोअणाई आयामेणं पन्नासं जोअणाइं विक्खम्भेणं जोअणं बाहल्लेणं मगरमुहविउठ्ठसंठाणसंठिआ सव्ववइरामई अच्छा, सीओआ णं महानई जहिं पवडइ एत्थ गं महं एगे सीओ अप्पवायकुंडे नामं कुंडे पन्नत्ते चत्तारि असीए जो अणसए आयामविक्खंभेणं पन्नरस अठ्ठारे जो अणसए किंचि - विसेसूणे परिक्खेवणं अच्छे एवं कुंडवत्तव्वया नेअव्वा जाव तोरणा । तस्स णं सीओ अप्पवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे सीओअदीवे नामं दीवे पन्नत्ते चउसट्ठि जोअणाइँ आयामविक्खम्भेणं दोन्नि बिउत्तरे जोअणसए परिक्खेवेणं दो कोसे ऊसिए जलताओ सब्बवइरामए अच्छे सेसं तमेव वेइयावणसंडभूमिभागभवणसयणिज्जअट्ठो भाणिअव्वो, तस्स णं सीओअप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं सीओओ महानई पवूढी समाणी देवकुरु एजेमाणा २ चित्तविचित्तकूडे पव्वए निसढदेवकुरुसूरसुलसविप्पभदहे अ दुहा विभयमाणी २ चउरासीए सलिलासहस्सेहिं आपूरेमाणी २ भद्दसालवणं एज्जेमाणी २ मंदरं पव्वयं दोहिं जो अणेहिं असंपत्ता पञ्च्चत्थिमामिमुही आवत्ता समाणी अहे विजुप्पभं वक्खारपव्वयं दारइत्ता मंदरस्स पव्वयस्स पञ्चत्थिमेणं अवरविदेहं वासं दुहा विभयमाणी २ एगमेगाओ चक्कवट्टिविजयाओ अट्ठावीसाए २ सलिलासहस्सेहिं आपूरेमाणी २ - पञ्चहिं सलिलासयसहस्सेहिं दुतीसाए अ सलिलासहस्सेहिं समग्गा अहे जयंतस्स दारस्स जग दालइत्ता पच्चत्थिमेणं लवणसमुद्दे समप्पेति, सीओओ णं महानई पवहे पन्नासं जोअणाई विक्खम्भेणं जो अणंउव्वेहेणं, तयनंतरं च णंमायाए २ परिवद्धमाणी २ मुहमूले पञ्च जो अणसयाई विक्खम्भेणं दस जोअणाइं उव्वेहेणं उभओपासिं दोहिं पउमवरवेइआहिं दोहि अ वनसंडेहिं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003352
Book TitleAgam Sutra Satik 18 Jamboodwippragnapati UpangSutra 07
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 18, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy