________________
वक्षस्कारः . ४
३०५ पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्य णं जंबुद्दीवे दीवे निसहे नामवासहरपब्बए पन्नते।
-पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए जाव पुढे पञ्चस्थिमिल्लाए जाव पुढे, चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउअसयाई उव्वेहेणं सोलसजोअणसहस्साइंअट्ठयबायालेजोअणसए दोन्नियएगणवीसइभाएजोअणस्स विक्खम्मेणं तस्स बाहा पुरथिमपञ्चत्थिमेणं वीसं जोअणसहस्साई एगं च पणटुं जोअणसयं दुन्नि अ एगूणवीसइभाए जोअणस्स अद्धभागंच आयामेणं, तस्स जीवा उत्तरेणंजाव चउनवइजोअणसहस्साई एगं च छप्पन्नं जोअणसयं दुन्नि अ एगूमवीसइभाए जोअणस्स आयामेणंति, तस्स धनुदाहिणेणं एगंजोअणसयसहस्संचउवीसंचजोअणसहस्साई तिन्नि अछायाले जोअणसए नव य एगूणवीसइभाए जोअणस्स परिक्खेवेणंति रुअगसंठाणसंठिए सब्बतवणिजमए अच्छे, उभओ पासिं दोहिं पउमवरवेइआहिं दोहि अवनसंडेहिं जाव संपरिक्खित्ते।
निसहस्स णं वासहरपव्वयस्स उपिं बहुसमरमणिज्जे भूमिभागे पन्नते जाव आसयंति सयंति, तस्स ण बहुसमरमणिजस्स बूमिभागस्स बहुमज्झदेसभाए एत्थ णं महंएगे तिगिंछिद्दहे नामंदहे पन्नत्ते, पाईणपडीणायए उदीणदाहिणविच्छिन्ने चत्तारिजोअणसहस्साई आयामेणं दो जोअणसहस्साइं विक्खम्भेणं दस जोअणाइं उब्वेहेणं अच्छे सण्हे रययामयकूले।
तस्स णं तिगिच्छादहस्स वउद्दिसि चत्तारि तिसोवाणपडिरूवगा पं० एवं जाव आयामविक्खम्भविहूणा जा चेव महापउमद्दहस्स वत्तव्वया साचेव तिगिंछिद्दहस्सवि वत्तव्बया तंवेव पउमद्दहप्पमाणं अट्ठो जाव तिगिंछिवण्णाई, धिई अइत्त देवी पलिओवमट्टिईआ परिवसइ, से तेणटेणं गोयमा! एवं वुच्चइ तिगंछिदहे तिगिंछिद्दहे।
पृ. 'कहिण'मित्यादि, प्रश्नसूत्रंव्यक्तं, उत्तरसूत्रेमहाविदेहस्य वर्षस्य दक्षिणस्यांहरिवर्षस्योत्तरस्यां पौरस्त्यलवणोदस्य पश्चिमायां पश्चिमलवमसमुद्रस्य पूर्वस्यां अत्रान्तरे जम्बूद्वीपे निषधोनामवर्षधरपर्वतःप्रज्ञप्तः, प्राचीनप्रतीचीनेत्यादिप्राग्वत्, चत्वारियोजनशतान्युर्बोच्चत्वेन चत्वारि गव्यतशतान्युद्वेधेन-भूप्रवेशेन मेरुवर्जसमयक्षेत्रगिरीणां स्वोच्चत्वचतुर्थाशेनोद्वेधत्वात्, षोडश योजनसहस्राणि द्विचत्वारिंशानि-द्विचत्वारिंशदधिकानि अष्टौ च योजनशतानि द्वौ च एकोनविंशतिभागौ योजनस्य विष्कम्भेन, महाहिमवतो द्विगुणविष्कम्भमानत्वात्, अथ बाहादिसूत्रत्रयमाह- 'तस्स बाहा', 'तस्स जीवा' इत्यादि, अथ यावत्पदात् पाईणपडीणायया दुहओ लवणसमुदंपुट्ठापुरथिमिल्लाए लवणसमुदंजावपुट्ठाइति ग्राह्यं, तस्स घनु मित्यादि सर्वंपूर्वसूत्रानुसारेण व्याख्येयं । अथनिषधमेव विशेषणैर्विशिनष्टि–'रुअग'इत्यादि,अत्र यावत्पदात्सबओ समंता इति ग्राह्यं, शेषं प्राग्वत् । अथास्य देवक्रीडायोग्यत्वं वर्णयत्राह-'निसह'इत्यादि, अत्र यावत्पदात् आलिङ्गपुष्करादिपदकदम्बकं बोध्यं । अथ ह्रदवक्तव्यावसरः--
'तस्सण'मित्यादि, तस्य बहुसमरमणीयस्यभूमिभागस्य बहुमध्यदेशभागेऽत्रान्तरेमहानेकः तिगिंछि–पौष्परजस्तप्रधानोद्रहस्तिगिछिद्रहोनामद्रहः प्रज्ञप्तः, प्राकृतेपुष्परजःशब्दस्य तिगिछि इति निपातः देशीशब्दो वा, अन्यत्सर्वंप्रागनुसारेणेति, अथास्यातिदेशसूत्रेण सोपानादिवर्णनायाह- तस्य-तिगिछिद्रहस्य चतुर्दिक्षुचत्वारित्रिसोपानप्रतिरूपकाणिप्रज्ञप्तानि, एवमित्थंप्रकारेण हृदवर्णके क्रियमाणे यावच्छब्दोऽत्र कार्क्सवाच्यव्ययंतेन यावत्परिपूर्णायैव महापद्मद्रहस्यवक्तव्यता [13[20]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org