________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/४ वर्णकग्रन्थविस्तरः प्रज्ञप्तः, तद्यथेत्युपदर्शने, 'वइरामये त्यादि, 'वइरामया नेमा' इत्यादिक एव' मिति अनेन प्रकारेण यथाजीवाभिगमे पद्मवरवेदिकावर्णकविस्तर उक्तः तथा बोध्य इतिशेषः, स च कियत्पर्यन्त इत्याह-यावदर्थ पद्मवरवेदिकाशब्दस्यार्थनिर्वचनं, ततोऽपि कियत्पर्यन्त इत्याह--'जाव धुवा नियया सासया 'जाव निचा' इति, स च समग्रपाठोऽयं
___ 'वइरामया नेमा रिट्ठामया पइट्ठाणा वेरुलियामया खंभा सुवण्णमया फलगा लोहियक्खमईओ सूईओ वइरामई संधी णाणामणिमया कलेवरा नानामणिमया कलेवरसंघाडा नानामणिमया रूवा नानामणिमया रूवसंघाडा अंकामया पक्खा पक्खबाहाओय जोइरसामया वंसा वंसकवेल्लुयाय रययामईओपट्टियाओजायसवमईओओहाडणीओवइरामईओ उवरि पुंछणीओ सव्वसेइरययामएछायणे, साणंपउमवरवेइया एगमेगेणं हेमजालेणं एगमेगेणंकणगवक्खजालेणं एगमेगेणं खिंखिणीजालेणंएगमेगेणंधण्टाजालेणंएगमेगेणं मुत्ताजालेणं एगमेगेणंमणिजालेणं एगमेगेणं कणगजालेणंएगमेगेणं रयणजालेणं एगमेगेणं पउमजालेणंसव्वरयणामएणं सवओ समंतासंपरिक्खित्ता, तेणंजाला तवणिज्जलंवूसगा सुवण्णपयरगमंडियानानामणिरयणहारद्धहारउवसोभियसमुदया ईसिमण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं मंदायं एइज्जमाणा एइजमाणापलंवमाणा पलंवमाणापझंमाणा पझंझमाणाओरालेणंमणुण्णेणंमनहरेणं कण्णमणनिव्वुइकरेणंसद्देणं ते पएसेसव्वओ समंता आपूरेमाणा सिरीए अईव २ उवसोभेमाणा २ चिट्ठति। तीसेणंपउमवरवेइयाएतत्य तत्थ देसे तहिं तहिं बहवे हयसंघाडा गयसंघाडानरसंघाडा किंनरसंघाडा किंपुरिससंघाडा महोरगसंघाडा गंधब्बसंघाडा वसहसंघाडा सव्वरयणामया जाव पडिरूवा, एवं पंतीओवि विहीओवि मिहुणगाइवि ८।
तीसे मं पउमवरवेइयाए तत्थ तत्थ देसे तहिं २ बहुईओ पउमलयाओ नागलयाओ असोगलयाओचंपगलयाओवणलयाओ वासंतीलयाओअइमुत्तलयाओकुंदलयओसामलयाओ निच्चं कुसुमियाओ निच्चं मउलियाओ निचं लवइयाओ निच्चं धवइयाओ निचं गुलइयाओ निचं गुच्छिआओ निचं जमलियाओ निच्चं जुअलियाओ निच्चं विणमियाओ निचं पणमियाओ निचं सुविभत्तपडिमंजरिवडिंसगधरीओनिचं कुसुमियमउलियलवइयथवइयगुलइय-गुछियजमलिअजुअलियविणमियपणमियसुविभत्तपडिमंजरीवडिंसगधरीओ सव्वरयणामईओ अच्छा जाव पडिरूवा । तीसे णं पउमवरवेइयाए तत्थ तत्थ देसे तहिं २ बहवे अक्खयसोस्थिया प० सव्वरयणामया अच्छा जाव पडिरूवा, से केणत्येणं भंते! एवं वुच्चइ-पुउमवरवेइया (२)?, गा०! पउमवरवेइयाए तत्थतत्य देसेतहिं तहिं वेझ्यासु वेइयाबाहासुवेइयापुडंतरेसुखंभेसु खंभबाहासु खंभसीसेसु खंभपुडंतरेसु सूईसु सूइमुहेसु सूईफलएसु सुऊपुडंतरेसु पक्खेतु पखबाहासु बहूई उप्पलाईपउमाइंकुमुयाइंसुभगाइंसोगंधियाइंपोंडरीयाइंसयवत्ताइंसहस्सवत्ताईसव्वरयणामयाई अच्छाई जाव पडिरूवाई महावासिक्कछत्तसमाणाइं पन्नत्ताई समणाउसो!, पउमवरवेइया णं भंते! किं सासया असासया?, गो०! सिअसासया सिअअसासया, (से केणटेणं०?) गोअमा दबट्टयाए सासयावण्णपज्जवेहिंगंधप० रसप० फासप० असासया, से तेणद्वेणं एवं वुच्चइ-सिय सासया सिय असासया।
पउमवरदेइया णं भंते ! कालओ केवचिरं होइ, गोअमा ! न कयाइं नासी न कयाइं न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org