________________
वक्षस्कारः -४
२८१ तीसे धनुपट्टे दाहिणेणं पणवीसं जोअणसहस्साई दोन्नि अ तीसे जोअणसए चत्तारि अ एगणवीसइभाएजोअणस्स परिक्खेवेणंपन्नत्ते, रुअगसंठाणसंठिए सव्वकणगामए अच्छे सण्हे तहेवजावपडिरूवे उभओ पासिंदोहिं पउमवरवेइआहिं दोहि अवनसंडेहिं संपरिक्खित्ते दुण्हवि पमाणं वण्णगोति । चुल्लहिमवन्तस्स वासहरपव्वयस्स उवरि बहुसमरमणिज्जे भूमिभागे प० से जहा० आलिंगपुक्खरेइ वा जाव वाण देवा य देवीओ अ आसयंति जाव विह०
घृ. 'कहि णमित्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे क्षुल्लः क्षुद्रो वा-महाहिमवदपेक्षया लघुर्हिमवान् क्षुल्लहिमवान् क्षुद्रहिमवान् (वा) नाम्ना वर्षधरः-पर्वतः प्रज्ञप्तः? वर्षे-उभययोपावस्थिते द्वेक्षेत्रेधरतीति वर्षधरः, क्षेत्रद्वयसीमाकारी गिरिरित्यर्थसचासौपर्वतश्च वर्षधरपर्वतः
आख्यातस्तीर्थकृदिरिति, शेषं सुगम, नवरं एक योजनशतं ऊर्बोच्चत्वेन पंचविंशतिर्योजनानि उद्वेधेन-भूगतत्वेन, उच्चत्वचतुर्थभागस्यैव भूगतत्वात्, एकं योजनसहनं द्विपञ्चाशच योनानि द्वादश चैकोनविंशतिभागान् योजनस्य विष्कम्भन, अस्योपपत्तिस्तु द्विगुणितजम्बूद्वीपव्यासस्य नवत्यधिकशतेन भागहरणे भवति, क्षुद्रहिमवतो भरताद् द्विगुणत्वात्, अत्र च करणविधिभरतवर्षविष्कम्भ इव ज्ञेयः, अथास्य बाहे आह
_ 'तस्स बाहा' इत्यादि, तस्य-क्षुद्रहिमवतो वाहे प्रत्येकं पूर्वपश्चिमयोःपंच योजनसहस्राणि त्रीणि च योजनशतानि पंचाशदधिकानि पंचदश च योजनस्यैकोनविंशतिभागान् एकस्य योजनैकोनविंशतितमभागस्यार्द्ध च यावदायामेन प्रज्ञप्ते, सूत्रे च वचनव्यत्ययः प्राकृतत्वात्, अस्य व्याख्यानं वैताढ्याधिकारसूत्रतो ज्ञेयं, प्रायः समसूत्रत्वात्।
अर्थतस्य जीवामाह-'तस्स जीवा' इत्यादि, तस्य-क्षुद्रहिमवतो जीवा उत्तरतो ग्राह्या, प्राचीनप्रतीचीनायता, जाव पञ्चथिमिल्लाए इत्यादि प्राग्वत्, यावत्पदात् पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा इति ग्राह्य, आयामेन चतुर्विंशतियोजनसहस्राणि नव च द्वात्रिंशदधिकानि योजनशतानि अर्द्धभागंच-कलाई प्रज्ञप्ता किंचिद्विशेषोना किंचिदूना इत्यर्थः, किंविदूनत्वंचास्या आनयनाय वर्गमूले कृतेशे,परितनराश्यपेक्षया द्रष्टव्यं, अथास्याः परिधिमाह
तीसे' इत्यादि, तस्याः क्षुद्रहिमवनीवायाः धनुःपृष्टं दक्षिणतो-दक्षिणपाइँपंचविंशति योजनसहस्राणिद्वेच त्रिंशदधिके योजनशतेचतुरश्च एकोनविंशतिभागान् योजनस्य परिक्षेपेणपरिधिनाप्रज्ञप्तं, यच्चात्र 'तीसे' इतिशब्देन जीवा निर्देशस्तत्सवस्वजीवापेक्षया स्वस्वधनुःपृष्ठस्य यथोक्तमानतोपपत्यर्थः, अन्यथा न्यूनाधिकमानसम्भवात्, अथ पर्वतं विशेषणैर्विशिनष्टि'रुअग'इत्यादि, रुचकसंस्थानसंस्थितः सर्वकनकमय इत्यादि प्राग्वत्, नवरं द्वयोरपि पद्मवरवेदिकावनखण्डयोः प्रमाणं वर्णकश्च ज्ञातव्याविति शेषः। ___अथास्य शिखरस्वरूयमाह-'चुल्लहिमवंत'मित्यादि, प्राग्व्याख्यातार्थं, नवरं बहुसमत्वं चात्र नदीस्थानादन्यत्र ज्ञेयं, अन्यथा नदीश्रोतसां संसरणमेव न स्यात् ।
मू. (१२८) तस्स णं बहुसमरमणणिजस्स भूमिभागस्स बहुमज्झदेसभाए इत्थ णं इक्के महंपउमद्दहे नामंदहे पन्नत्ते पाईणपडिणायएउदीणदाहिणविच्छिण्णे इक्कंजोअणसहस्संआयामेणं पंच जोअणसयाई विक्खंभेणं दस जोअणाई उव्वेहेणं अच्छे सण्हे रययामयकूले जाव पासाईए जाव पडिरूवेति, से गंएगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org