________________
२८०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/१२५ इति निरुक्तवशा भरतं क्षेत्रमिति तात्पर्यार्थः । प्रकारान्तरेण नामान्वर्थमाह
मू. (१२६) भरहे अ इत्य देवे महिद्दीए महज्जुईए जाव पलिओवमट्टिईए परिवसइ, से एएणतुणं गोअमा! एवं वुम्नइ भरहे वासे २ इति । अदुत्तरं च णंगो०! भरहस्स वासस्स सासए नामधिजे पन्नते जंन कयाइ न आसि न कयाइ नत्थि न कयाइ न भविस्सइ भुविं च भवइ अ भविस्सइ अधुवे निअए सासए अक्खए अव्वए अवट्ठिए निच्चे भरहे वासे।
वृ. भरतश्चात्र देवो महर्द्धिको महाद्युतिको यावत्पदात् 'महायसे' इत्यादि पदकदम्बकं ग्राह्यं, पल्योपमस्थितिकः परिवसत तद् भरतेति नाम, एतेनार्थेन गौतम! एवमुच्यते भरतं वर्ष २, निरुक्तं तु प्राग्वत् ।। उक्तं यौगिकयुक्त्या नाम, अथ तदेव रूढ्या दर्शयति-अथापरं चः समुच्चयेणंवाक्यालङ्कारे गौ०! भरतस्य वर्षस्य शाश्वतंनामधेयं निनिर्मित्तकमनादिसिद्धत्वाद्देवलोकादिवत् प्रज्ञप्तं, शाश्वतत्वमेव व्यक्त्या दर्शयति-यन्न कदाचिन्नासीदित्यादि प्राग्वत्, एतेन भरतनाम्नश्चक्रिणोदेवाच्च भरतवर्षनामप्रव्रतक्तंभरतवर्षाच्च तयो म भरतस्वकीयेनास्यास्तीति निरुक्तवशेन प्रावर्ततेत्यन्योऽन्याश्रयदोषो दुर्निवार इति वचनीयता निरस्ता ।।
वक्षस्कारः-३ समाप्तः इति सातिशयधर्मदेशनारसमुल्लासविस्मयमानएदंयुगीननराधिपतिचक्रवर्तिसमान अकब्बरसुरत्राणपरदत्ततविजयमान श्रीमत्तपागच्छा धि राजश्रीहीरविजयसूरीश्वरपदद्योपासनाप्रवणमहोपाध्यायश्सकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविराचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ प्रमेयरलमशंषानाम्न्यां भरतक्षेत्रप्रवृत्तिनिमित्ताविर्भावकभरतचक्रिरचरितवर्णनो नामतृतीयो वक्षस्कारः।
मुनि दीपरत्न सागरेण संशोधिता सम्पादिता जम्बूदीपप्रज्ञप्तिउपासूत्रे तृतीयवक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका परिसमाता।
(वक्षस्कारः-४) वृ. अथ क्षुल्लहिमवदिरेरवसरः
मू. (१२७) कहिणं भंते जम्बुद्दीवे २ चुलहिमवंते नामं वासहरपब्वएपन्नते? गोअमा हेमवयस्स वासस्स दाहिणेणंभरहस्स वासस्स उत्तरेणपुरस्थिमलवणसमुदस्सपञ्चस्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरथिमेणं एत्य णं जम्बुद्दीवे दीवे चुल्लहिमवंते नामं वासहरपब्बए पन्नत्ते
___ -पाईणपड़ीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसुदं पुढे पुरथिमिल्लाए कोडीए पुरथिमिलं लवणसमुदं पुढे पञ्चस्थिमिल्लाए कोडीए पञ्चस्थिमिल्लं लवणसमुदं पुढे, एगंजोअणसयं उद्धं उच्चत्तेणं पणवीसं जोअणाई उब्वेहेणं एगं जोअणहस्सं आवण्णं च जोअणाई दुवालस य एगूणवीसइ भाए जोअणस्स विक्खंभेणंति।
तस्स बाहापुरस्थिमपञ्चस्थिमेणं पंचजोअणसहस्साइंतिन्नि अपन्नासेजोअणसएपन्नरस य एगूणवीसइभाए जोअणस्स अद्धभागंच आयामेणं, तस्स जीवा उत्तरेणं पाईणपडि- णायया जाव पञ्चस्थिमिल्लाए कोडीए पञ्चथिमिलं लवणसमुदं पुट्ठा चउच्चीसं जोअणसहस्साइं नव य बत्तीसे जोअणसए अद्धभागं च किंचिविसेसूणा आयामेणं पन्नत्ता।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org