________________
१९६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/६१ ॥२॥ ततो द्वादशयोजन्यां, तस्थुषो मागधेशितुः ।
सिंहासनं तदा सद्यः, खलपादमिवाचलत्।। इत्यादि, यत्तुश्रामण्ये जगद्गुरवोदुर्विषहपरिषहादीन्, सहन्तेतत्कर्मक्षयामिति, अनेनैव साधम्येण पौषधशब्दप्रवृत्तिरपि, यथा चास्य पौषधव्रतेन साधर्म्य तथाचाह-ब्रह्मचारी-मैथुनपरित्यागी, अनेनब्रह्मचर्यपौषधमुक्तं, उन्मुक्तमणिसुवर्ण-त्यक्तमणिस्वर्णमयाभरणः, व्यपगतानि मालावर्णकविलेपनानियस्मात् स तथा, वर्णकं चन्दनं, अनेन पदद्वयेन शरीरसत्कारपौषधमुक्तं, निक्षिप्तं--हस्ततो विमुक्तं शस्त्र-क्षुरिकादि मुसलं च येन स तथा, अनेनेष्टदेवताचिन्तनरूपमेकं व्यापार मुक्त्वाऽपरव्यापारत्यागरूपं पौषधमुक्तं, दर्भसंस्तारोपगत इति व्यक्तं, एकः आन्तरव्यक्तरागादिसहायवियोगात् अद्वितीयस्तथाविधपदात्यादिसहायविरहात्, अष्टमभक्तं प्रतिजाग्रत् २-पालयन् २ विहरति-आसते इति।
____ 'तए णमित्यादि, ततः स भरतो राजाऽष्टमभक्ते परिणमति-पूर्यमाणे, परिपूर्णप्राये, इत्यर्थः,अनवर्तमाननिर्देशःआसन्नातीतत्वात् सत्सामीप्ये' इत्यनेन,पौषधशालातः प्रतिनिष्कामति, प्रतिनिष्कम्यच यत्रैवबाह्योपस्थानशाला तत्रैवोपगाच्छति,उपागत्यच कौटुम्बिकपुरुषान् शब्दयति, शब्दयित्वाचैवमवादीत्-क्षिप्रमेव भो देवानुप्रिया! हयगजरथप्रवरयोधकलितांचतुरङ्गिनी सेनां सत्राहयत, चतम्रो घण्टाश्छत्रिकैकदिशि तत्सद्भावात् अवलम्बिता यत्र स तथा तं, चकारः समुचये, सचाश्वरथमित्यत्रयोजनीयः, अश्ववहनीयो रथोऽश्वरथोनियुक्तोभयपार्श्वतुरङ्गभो रथ इत्यर्थः, अनेनास्य सांग्रामिकरयत्वमाह, तं प्रतिल्पयत-सज्जीकुरुत इतिकृत्वा-कथयित्वा आदिश्येत्यर्थः, मज्जनगृहमनुप्रविशतीति, अनुपविसित्ता' इत्यादि, अनुप्रविश्य च प्रज्जनगृहं समुक्ताजालाकुलाभिरामे इत्यादि, तथैव प्रागुक्तास्थानाधिकारगमवदित्यर्थः, यावद् धवलमहामेघनिर्गतो यावन्मजनगृहाप्रतिष्कामति, प्रतिनिष्क्रम्य च हयगजरथप्रवरवाहनयावत्पदात् 'भडचडगरपहगरसंकुल तिग्राहा, सेनाए(वई)पहिआकित्ती' इत्यादि प्राग्वत्, अत्र निष्ठितपौषधस्य सतोमागधतीर्थमभियियासोर्भरतस्य यत्स्नानंतदुत्तरकालभाविबलिकर्माद्यर्थ, यदाह श्रीहेमचन्द्रसूरिपादाः आदिनाथचरित्रे । ॥१॥ "राजा सर्वार्थनिष्णातस्ततो बलिविधिं व्यघात् ।
यथाविधि विधिज्ञा हि, विस्मरन्ति विधिं न हि ।।" इति, अत्र च सूत्रेऽनुक्तमपि बलिकर्म "व्याख्यातो विशेषप्रतिपत्ति"रिति न्यायेन ग्राह्यमिति अथ कृतस्नानादिविधिर्भरतो यच्चक्रे तदाह
म.(६२)तएणंसे भरहे राया चउग्धंटेआसरहंदुरुढे समाणे हयगयरहपवरजोहकलिआए सद्धिं संपरिवुड़े महयाभडबडगरपहगरवंदपरिक्खित्ते चक्करयणदेसिअमग्गे अनेगरायवरसहस्साणुआयमग्गेमहया उक्किट्ठसीहणायबोलकलकलरवेणंपखुमिअमहासमुद्दरवभूअंपिवकरेमाणे २ पुरथिमदिसाभिमुहे मागहतित्थेणं लवणसमुदं ओगाहइ जाव से रहवरस्स कुष्परा उल्ला।
___ -तए णं से भरहे राया तुरगे निगिण्हई २ ता रहं ठवेइ २ ता धनु परामुसइ, तए णं तं अइरुग्णयबालचंदइंदधनुसंकासंवरमहिसदरिअदप्पिअदढघणसिंगरइअसारं उरगवरपवरगवलपवरपरहुअममरकुलणीलिणिद्धधंतधोअपट्ट निउणोविअमिसिमिसिंतमणिरयणघंटिआजाल
Jain Education International
For Private & Personal Use Only
ForP
www.jainelibrary.org