________________
१८६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ३/५६ कुर्वन्तीत्याह
"तएण'मित्यादि, ततो-भरताज्ञानन्तरं कौटुम्बिकाः-अधिकारिणः पुरुषाः भरतेन राज्ञा एवमुक्ताःसन्तो हृष्टाः करतलेत्यारभ्ययावत्पदग्राह्यपूर्ववत्, एवं स्वामिन् ! यथाऽऽयुष्मत्पादा आदिशन्तितथेत्यर्थः, इति कृत्वा-इति प्रतिवचनेनेत्यर्थः,आज्ञायाः-स्वामिशासनस्योक्तलक्षणेन नियमेन, अत्रच आणाएविणएणमितिएकदेशग्रहणेन पूर्णोऽभ्युपगमालापकोग्राह्यः,अंशेनांशी गृह्यते, इति 'वयणंपडिसुणंति'त्तिवचनंप्रतिशृण्वन्ति अङ्गीकुर्वन्तीति, ततस्ते किं कुर्वन्तीत्याह'पडिसुणित्ता इत्यादि, प्रतिश्रुत्यतस्यान्तिकात्प्रतिनिष्कामन्ति प्रतिनिष्क्रम्यचविनीतां राजधानी यावत्पदेनानन्तरोक्तविशेषणविशिष्टां कृत्वा कारयित्वाचतामाज्ञप्तिं भरतस्य प्रत्यर्पयन्ति।अथ भरतः किं चक्रे इत्याह-- 'तए णं से भरहे'इत्यादि, ततः स भरतो राजा यत्रैव मज्जनघरं तत्रैवोपागच्छति, उपागत्य चमज्जनगृहं अनुप्रविशति, अनुप्रविश्य च समुक्तेन-मुक्ताफलयुतेन जालेन-गवाक्षेणाकुलो-व्याप्तोऽभिरामश्चयस्तस्मिन्, विचित्रमणिरलमयकुट्टिमतलं-बद्धबूमिका यत्र स तथा तस्मिन्, अत एव समभूमिकत्वात् रमणीये स्नानमण्डपे, नानाप्रकाराणां मणीनां रलानां च भक्तयो- यथौचित्येन रचनास्ताभिर्विचित्रैः स्नानपीठे-स्नानयोग्ये आसने सुखेन निष्ण्णः-उपविष्टस्सन् शुभोदकैः-तीर्थोदकैः सुखोदकैर्वा-नात्युष्णैन तिशीतैरित्यर्थः गन्धोदकौः-चन्दनादिरसमित्रैः पुष्पोदकैः-कुसुमवासितैः शुद्धोदकैश्चस्वाभाविकैस्तीर्थान्यजलाशयै(यजलै)रित्यर्थः, मजिए'त्तिउत्तरसूत्रस्थपदेन सह सम्बन्धः, एतेनकान्तिजननश्रमज(ह)ननादिगुणार्थ मजनमुक्तं, अथारिष्ठविधातार्थमाह-पुनः कल्याणकारिप्रवरमजनस्यविरुद्धग्रहपीडानिवृत्यर्थःकविहिती- षध्यादिस्नानस्य विधिना 'टुमस्जौत् शुद्धौ' इत्यस्य शुद्धयर्थकत्वेन स्नानार्थकत्वान्मज्जितः- स्नपितोऽन्तःपुरवृद्धाभिरिति गम्यं, कैर्मजित इत्याह-तत्र-स्नानावसरे कौतुकानां-रक्षादीनांशतैर्यद्वा कौतूहलिकजनैः स्वसेवासम्यकप्रयोगार्थं दयमानैः कौतुकशतैः–भाण्डचेष्टादि-कुतूहलैर्बहुविधैः-अनेकप्रकारैः, अत्र करणे तृतीयेति, अथ स्नानोत्तरविधिमाह
'कल्लाणग'इत्यादि, कल्याणकप्रवरमज्जनावसाने स्नानानन्तरमित्यर्थः पक्ष्मलया-पक्ष्मवत्या अतएवसुकुमालया गन्धप्रधानयाकषायेण-पीतरक्तवर्णाश्र-यरञ्जनीयवस्तुना रक्ता काषायिकी तया कषायरक्तया शाटिकयेत्यर्थः रूक्षितं-निर्लेपतामापादितं अङ्गं यस्य स तथा, सरससुरभिगोशीर्षचन्दनानुलिप्तगात्रः, अहतं-मलमूषिकादिभिरनुपद्रुतं प्रत्यग्रमित्यर्थः सुमहाधु-बहुमूल्यं यद्देष्यरलं-प्रधानवस्त्र तत्सुसंवृतं-सुष्टुपरिहितं येन सतथा, अनेनादौ वस्त्रलङ्कार उक्तः,अत्र च वस्त्रासूत्रं पूर्व योजनीयं चन्दनसूत्रं पश्चात्, क्रमप्राधान्याद्यख्या- नस्य, न हि स्नानोस्थित एव चन्दनेन वपुर्विलिम्पतीति विधिक्रमः, शुचिनी-पवित्र मालावर्णक- विलेपनेपुष्पसग्मण्डनकारिकुंकुमादिविलेपने यस्य स तथा, अनेन पुष्पालङ्कारमाह, अधस्तनसूत्रे वपुःसौगन्ध्यार्थमेव विलेपनमभिहितं अन तु वपुर्मण्डनायेति विशेषः, आविद्धानि-परिहितानि मणिसुवर्णानि येन सतथा, एतेनास्य रजतरीरिमयाद्यलङ्कारनिषेधः सूचितः, मणिस्वर्मालङ्कारानेव विशेषत आह
__ कल्पितो-यथास्थानं विन्यस्तो हारः-अष्टादशसरिकोऽर्द्धहारो-नवसरिकस्त्रिसरिकंच प्रतीतं येन स तथा प्रलम्बमानः प्रालम्बो-झुम्बनकंयस्यस तथा, सूत्रेच पदव्यत्ययः प्राकृतत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org