________________
१७०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/५० अहोरात्रं ६, पक्षः ७, मासः ८, ऋतुः ९, अयनं १०, संवत्सरः ११, युगं १२, करणं १३, नक्षत्रं १४, इति, एतेषां चतुर्दशानांकालविशेषाणांप्रथमः समयः स एवोत्सर्पिणीप्रथमारकप्रथमसमयः, असर्पिणीसत्कानामेषां द्वितीयाषाढापौर्णमासीचरमसमय एव पर्यवसानातू, इदमुक्तं भवति?
__ अवसर्पिण्यादौ महाकाले प्रथमतः नवर्तमाने सर्वेऽपि तदवान्तरभूताः कालविशेषाः प्रथमत एव युगपत्प्रवर्तन्ते तदनु स्वस्वप्रमाणसमाप्तौ समाप्नुवन्ति, तथैव पुनः प्रवर्तन्ते पुनः परिसमाप्नुवन्ति यावन्महालपरिसमाप्तिरिति, यद्यपि ग्रन्थान्तरे ऋतोराषाढिदित्वेन कथनादुत्सपिण्याश्च श्रावणादित्वेन अस्य प्रथमसमयोन सङ्गच्छतेऋत्वर्द्धस्य गतत्वात् तथापिप्रावृटुश्रावणादिवर्षारात्रोऽश्वयुजादिशरन्मार्गशीर्षादिहेमन्तोमाघादिर्वसन्तश्चैत्रादिीष्मो ज्येष्ठादिरित्यादिभगवतीवृत्तिवचनात् श्रावणादित्वपक्षाश्रयणेन समाधेयमिति न दोषः, किञ्चेदं सूत्रं गम्भीर ग्रन्थान्तरे च व्यक्त्यानुपलभ्यमानभावार्थकं तेनान्यथाप्यागमाविरोधेन मध्यस्थैः बहुश्रुतैः परिभावनीयमिति । अथात्रकालस्वरूपं पृच्छति-'तीसे ण मित्यादि, सर्वं सुगम, नवरं दुष्षमदुष्षमायाः अवस- र्पिणीषष्टारकस्य वेष्टको-वर्णको नेतव्यः-प्रापणीयस्तत्समानत्वादस्याः । गतः उत्सर्पिण्यां प्रथम आरः, अथ द्वितीयारकस्वरूपं वर्णयति–'तीसे ण'मित्यादि, सर्वं सुगम, नवरं उत्सर्पिणीद्वितीयारक इत्यर्थः, अथावसर्पिणीदुष्षमातोऽस्या विशेषमाह
मू. (५१) तेणं कालेणं तेणं समएणं पुस्खलसंवट्टए नाममहामेहे पाउब्भविस्सइ भरहप्पमाणमित्तेआयामेणंतदाणुरूवंच णं विक्खंभबाहल्लेणं, तएणंसे पुक्खलसंवट्टए महामेहे खिप्पामेव पतणतणाइस्सइ खिप्पामेव पतणतणाइत्ता खिप्पामेव पविजुआइस्सइखिप्पामेव पविजुआइत्ता महामेहे खिप्पामेव जुगमसलमुट्टिप्पमाणमित्ताहिं धाराहिं ओघमेधं सत्तरत्तं वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमिभागंइंगालभूअंमुम्मुरभूअंछारिअभूअंतत्तकवेल्लुगभूअंतत्तसमजोइभूअं निव्वाविस्सतित्ति।
तंसि च णं पुक्खलसंवट्टगंसि महामेहं सत्तरत्तं निवतितंसि समाणंसि एत्थ णं खीरमेहे नाम महामेहे पाउभविस्सह भरहप्पमाणमेत्ते आयामेणं तदणुरूवं च णं विक्खंभबाहल्लेणं, तए णं से खीरमेहे नामं महामेहे खिप्पामेव पतणतणाइस्सइ जाव खिप्पामेव जुगमुसलमुट्ठि जाव सत्तरतं वासं वासिस्सइ, जेणं भरहवासस्स भूमीए वण्णं गंधं रसं फासं च जणइस्सइ, तंसि च णं खीरमेहंसि सत्तरत्तं निवतितंसि समाणंसि इत्थ णं घयमेहे नामं महामेहे पाउभविस्सइ, भरहप्पमाणमेत्ते आयामेणं, तदनुरूवं च णं विक्खंभबाहल्लेणं।
तएणं से घयमेहे महामेहे खिप्पामेव यतणतणाइस्सइ जाव वासं वासिस्सइ, जेणं भरहस्स वासस्स भूमीए सिणेहभावं जणइस्सइ, तंसि च गंधयमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ गं अमयमेहे नामं महामेहे पाउभविस्सइ भरहप्पमाणमित्तं आयामेणं जाव वासं वासिस्सइ
जेणंभरहे वास रुक्खगुच्छगुम्मलयवल्लितणपब्वगहरितगओसहिपवालंकुरमाईए तणवणस्सइकाइए जणइस्सइ, तंसि च णं अमयमेहंसि सत्तरत्तं निवतितंसि समाणंसि एत्थ णं रसमेहे नामं महामेहे पाउब्भविस्सइ भरहप्पमाणमित्ते आयामेणं जाव वासं वासिस्सइ ।
जेणं तेसिं बहूणं रुक्खगुच्छगुम्मलयवल्लितणपव्वगहरितओसहिपवालंकुरमादीणं तित्त कडुअकसायअंबिलमहुरे पंचविहे रसविसेसेजणइस्सइ, तएणं भरहे वासे भविस्सइ परूढरुख
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org