________________
वक्षस्कारः-२
पचारात्पल्योपमानांया दशगुणिता कोटाकोटिर्भवेत् तत्सागरोपमस्यैकस्य भवेत् परिमाणमिति, प्रायः सर्वं कण्ठ्यं, नवरमेतेन सागरोपमप्रमाणेन न न्यूनाधिकेनेत्यर्थः।
मू (३१)एएणं सागरोवमप्पमाणेणंचत्तारिसागरोवमकोडाकोडीओ कालोसुसमसुसमा १ तिनि सागरोवमकोडाकोडीओकालो सुसमा २ दो सागरोवमकोडाकोडीओकालो सुसमदुस्समा ३एगा सागरोवमकोडाकोडी बायालीसाएवाससहस्सेहि ऊणिआकालो दुस्समसुसमा ४ एक्कवीसं वाससहस्साहं कालो दुस्समा ५ एकवीसं वाससहस्साई कालो दुस्समदुस्समा ६ ।
पुनरवि उस्सप्पिणीए एकवीसंवाससहस्साइंकालोदुस्समदुस्समा १ एवंपडिलोमंनेअव्वं जाव चत्तारि सागरोवमकोडाकोडीओ कालो सुसमसुसमा ६, दससागरोवमकोडाकोडीओकालो ओसप्पिणी दससागरोवमकोडाकोडीओ कालो उस्सप्पिणी वीसंसागरोवमकोडाकोडीओकालो ओसप्पिणीउस्सप्पिणी।
वृचतसः सागरोपमकोटाकोटयः कालः सुषमसुषमाप्राग्व्यावर्णितान्वर्धा, अयमर्थ-चतुःसागरोपमकोटोकोटीलक्षमः कालः प्रथम आरक इत्युच्यते, 'बायालीसत्ति या च सागरोपमकोटाकोटयेकाद्विचत्वारिंशत्सहस्रस्वनैवोनिकाअसौ कालश्चतुर्थोऽरकः, सादुष्षमासकैरेकविंशतिसहसर्दुष्षमदुष्षमासकैरेकविंशतिसहस्रश्च वर्षाणां पूरणीया, तेन पूर्मा कोटाकोटयेका भवति, अवसर्पिणीकालस्य दशसामरकोटाकोटी पूरिका भवतीत्यर्थः, एवं प्रतिलोममिति-पश्चानुपूर्व्या ज्ञेयं, अवसर्पिणीयुक्ता उत्सर्पिणी अवसर्पिणीउत्सर्पिणी कालचक्रमित्यर्थः ।
उक्तंभरतेकालस्वरूपं,अथ कालेभरतस्वरूपंपृच्छन्नाह-तत्राप्यवसर्पिण्यावर्त्तमानत्वेनादौ सुषमसुषमायां प्रश्नः
मू (३२) जंबुद्दीवे णं भंते दीवे भरहे वासे इमीसे उस्सप्पिणीए सुसमसुसमाए समाए उत्तकठ्ठपत्ताए भरहस्स वासस्स केरिसए आयारभावपडोयार होत्या?, गो० ! बहुसमरमणिजे भूमिभागे होत्था से जहानामए आलिंगपुरखरेइ वा जाव नानामणिपंचवण्णेहिं तणेहि य मणीहि उ वसोभिए, तंजहा- किण्हेहिं जाव सुकिल्लेहि, एवं वण्णो गंधो फासो सद्दो अतणाण य मणीण य भाणिअब्बो, जाव तत्थ णं बहवे मणुस्सा मणुस्सीओ अ आसयंति सयंति चिटुंति निसीअंति तुअर्टति हसंति रमंति ललंति। तीसेणं समाए भरहे वासे बहवे उद्दाला कुद्दाला मुद्दाला कयमाला नट्टमाला दंतमाला नागमाला सिंगमाला संखमाला सेअमाला नामं दुमगणा पण्णत्ता, कुसविकुसविसुद्धरुक्खमूला मूलवंतो कंदमंतो जाव बीअमंतो पत्तेहि अ पुप्फेहि अ फलेहि अ उच्छण्णपडिच्छण्णा सिरीए अईव २ उवसोभेमाणा चिट्ठति।
तीसेणं समाए भरहे वासे तत्थ तत्थ बहवे भेरुतालवणाई हेरुतालवणाई मेरुतालवणाई पभयालवणाइं सालवणाई सरलवणाई सत्तिवण्णवण्णाइं पूअफलिवणाइं खजूरीवणाई णालिएरीवणाई कुसविकुसविसुद्धरुक्खमूलाइं जाव चिट्ठति, तीसे णं समाए भरहे वासे तत्थ तत्थ बहवे सेरिआगुम्मा णोमालिआगुम्मा कोरंटयगुम्मा बंधुजीवगगुम्मा मणोजगुम्मा बीअगुम्मा बाणगुम्मा कणइरगुम्मा कुजायगुम्मा सिंदुवारगुम्मा मोग्गरगुम्मा जूहिआगुम्मा मल्लिआगुम्मा वासंतिआगुम्मा वत्थुलगुम्माकत्थुलगुम्मा सेवालगुम्मा अगत्थिगुम्मा मगदंतिआगुम्मा चंपकगुम्मा | 137
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org