________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् २/३२ जातीगुम्मा णवणीइआगुम्मा कुंदगुम्मा महाजाइगुम्मा रम्मा महामेहणिकुरंबभूआ दसद्धवण्णं कुरुमंकुसमेतजेणंभरहेवासेबहुममरमणिभूमिभागंवायविधुअगसातामुपुफजोक्यारकलिअंकरते।
तीसे णं समाए भरहे वासे तत्य तहिं तहिं बहुईओ पउमलयाओ जाव सामलयाओ निचं कुसुमिआओ जाव लयावण्णओ, तीसे णं समाए भरहे वासे तत्थ र तहिं २ बहुइओ वनराइओ प० किण्हाओ जाव मनोहराओ रयमत्तगछप्पयंकोरगभिंगारगोंडलगजीवंजीवनंदीमुहकविलपिंगलक्खगकारंडवचकवायगकलहसहंससारसअणेगसउणगणमि हुणविअरिआओ सद्गुणइयमहुरसरणाइआओ संपिंडिअ० नानाविहगुच्छ० वावीपुक्खरणीदीहिआसु असुणि० विचित्त० अभि० साउंत० निरोगक० सव्वोउअपुष्फफलस० पिंडिमजावपासादीओ४/
वृजम्बूद्वीपे भदन्त ! द्वीपे भरतक्षेत्रेऽस्यामवसर्पिण्या सम्प्रति या वर्तमानेति शेषः, सुषमसुषमानाम्न्यासमायाकालविभागलक्षणायांअरकेइत्यर्थः, किंलक्षणायामित्याह-उत्तमकाष्ठांप्रकृष्टावस्थांप्राप्तायां, क्वचिदुत्तमट्ठपत्ताएइतिपाठस्तत्रोत्तमा तत्कालापेक्षयोत्कृष्टानान्-वर्णादीन् प्राप्ता उत्तमार्थप्राप्ता तस्यां, भरतस्य वर्षस्य कीशआकारभावप्रत्यवतारः 'होत्थति अभवत्?, सर्वमन्यत् प्राग्व्याख्याताओं, नवरमत्र मनुष्योपभोगाधिकारे शयनमुभयथापि सङ्गच्छते निद्रासहितरहितत्वभेदात्, अथ सविशेषमनुजिघृक्षुणा गुरुणाऽपृष्टमपि शिष्यायोपदेष्टव्यमिति प्रश्नपद्धतिरहितंप्रथमारकानुभावजनतभरतभूमसौभाग्यसूचकं सूत्रचतुर्दशकमाह-तस्यांसमायां भरतवर्षेबहवउद्दालाः कोद्दालाः मोद्दालाः कृतमालाः नृत्तमालाःदन्तमालाः नागमालाःश्रड्गमालाः शङ्खमालाः स्वेतमाला नाम द्रुमगणा-दुमजातिविशेषसमूहाः प्रज्ञप्तास्तीर्थकरगणधरैः है श्रमण! हे आयुष्मन् !, ते च कथंभूता इत्याह-कुशाः-दर्भाविकुशा-बल्वजादयस्तृणविशेषास्तैर्विशुद्धरहितं वृक्षमूलं-तदधोभागो येषां ते तथा, इह मूलंय शाखादीनामपि आदिमो भागो लक्षणया प्रोच्यतेयथाशाखामूलमित्यादिततःसकलवृक्षसत्कमूलप्रतिपत्तये वृक्षग्रहणं, मूलमन्तःकन्दमन्त इति पदद्वयं यावत्पदसड्गाह्यं च जगतीवनगततरुगणवद् व्याख्येयं, पत्रैश्च पुष्पैश्च फलैश्च अवच्छत्रप्रतिच्छन्ना इति प्राग्वत् श्रिया अतीवोपशोभमानास्तिष्ठन्ति-वर्तन्ते इति भावः ।
'तीसेणंसभाए' इत्यादि, तस्यांसमायांबहूनि, सूत्रेपुंस्त्वनिर्देशःप्राकृतत्वात्, मेरुतालादयो वृक्षविशेषाः, क्वचित्प्रभवालवणा इति पाठस्तत्र पभवालाः-तरुविशेषाः सालः-सर्जः सरलोदेवदारु सप्तपर्ण प्रतीतस्तेषां वनानि पूगफली-क्रमुकतरु खर्जूरीनालिकेयौँ प्रतीते तासां वनानि शेषं प्राग्वत् । 'तीसे णं' इत्यादि, तस्यां समायां बहवः सेरिकागुल्मा नवमालिकागुल्माः कोरण्टकगुल्माः बन्धुजीवकगुल्माः यत्पुष्पाणिमध्याह्नेविकसन्ति, मनोऽवद्यगुल्माःबीअकगुल्माः बाणगुल्माः करवीरगुल्माः कुब्जगुल्माः सिंदुवारगुल्माः जातिगुल्पाः मुद्गरगुल्माः यूथिकागुल्माः मल्लिकागुल्माः वासंतिकगुल्माः वस्तुलगुल्माः कस्तुलगुल्माः सेवालगुल्माः अगस्त्यगुल्माः (मगदन्तिकागुल्माः) चम्पकगुल्माः जातिगुल्मा नवनीतिकागुल्माः कुन्दगुल्मा महाजातिगुल्माः, गुल्मा नाम ह्रस्वस्कन्धबहुकाण्डपत्रपुष्पफलोपेताः, एषां च केचियतीताः केचिद्देशविशेषतोऽवगन्तव्याः, रम्याः महामेघनिकुरम्बभूताः दशार्द्धवर्ण-पञ्चवर्णकुसुमं जातावेकवचनं कुसुमसमूह कुसिमयन्ति-उमादयन्तीतिभावः,येणमितिप्राग्वत्भरतेवर्षे इतिषष्ठीसप्तम्योरयंप्रत्यभेदाद्भरतस्य वर्षस्य बहुसमरमणीयं भूमिभागंवातविधुता-वायुकम्पिताया अग्रशालास्ताभिर्मुक्तो यः पुष्षुः
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org