________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-१३९ ___ वयंपुण एवं वदामो, ताजंबुद्दीवे २ सूरिया उदीणपाईणमुग्गच्छंति पाईणउदीणमागच्छन्ति पडीणउदीणमुग्गच्छंति उदीणपाईणमागच्छंति, ता जता गंजवुद्दीवे २ दाहिणद्धे दिवसे भवति तदाणं उत्तरद्धे दिवसे भवति, जदाणंउ० तदाणंजंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चछिमे णं राई भवति, ता जया णं जंबुद्दीवे २ मंदरस्स पब्वयस्स पुरस्थिमे णं दिवसे भवति तदा णं पञ्चच्छिमेणवि दिवसे भवति, जया णं पञ्चत्थिमे णं दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणे णं राई भवति, ता जया णं दाहिणद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तयाणं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जदा उत्तरद्धे० तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमे णं जहन्निया दुवालसमहत्ता राई भवति, ता जया णं जंबद्दीवे २ मन्दरस्स पब्बतस्स पुरच्छिमे णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तता णं पच्चत्थिमेणवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जताणं पञ्चत्थिमे णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तताणंजंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणे णं जहन्निया दुवालसमुहत्ता राई भवति।
एवं एएणं गमेणं नेतव्वं, अट्ठारसमुहुत्तानंतरे दिवसे सातिरेगदुवालसमुहुत्ता राई भवति, सत्तरसमुहत्ते दिवसे तेरसमुहत्ता राई, सत्तरसमुहुत्तानंतरे दिवसे भवति सातिरेगतेरसमुहुत्ता राई भवति, सोलसमुहुत्ते दिवसे भवति चोद्दसमुहुत्ता राई, भवति, सोलसमुहुत्ताणंतरे दिवसे भवति सातिरेगचोद्दसमुहुत्ता राईभवति, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई, पन्नरसमुहत्ताणंतरे दिवसे सातिरेगपन्नरसमुहत्ता राई भवइ, चउद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राई, चोद्दसमुहुत्तानंतरे दिवसे सातिरेगसोलसमुहुत्ता राई, तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई, तेरसमुहुत्तानंतरे दिवसे सातिरेगसत्तरसमुहत्ताराई,जहन्नएदुवालसमुहुत्ते दिवसे भवति उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, एवं भणितव्वंाता जया णं जंबुद्दीवे २ दाहिणद्धे वासाणं पढमे समए पडिवज्जति तता णं उत्तरद्धेवि वासाणं पढमे समए पडिवजति, जताणं उत्तरद्धे वासाणं पढमे समए पडिवजति तताणं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपञ्चस्टिमेणं अनंतरपुरक्खडकालसमयंसि वासाणं पढमे समए पडिवाइ, ताजया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमेणं वासाणं पढमे समए पडिवाइ तता णं पचत्थिमेणवि वासाणं पढमे समए पडिवज्जइ, जया णं पञ्चत्थिमे णं वासाणं पढमे समए पडिवजइ तता णं जंबुद्दीवे २ मंदरदाहिणे णं अनंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवन्ने भवति ।
जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते परखे मासे उऊ, एवं दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणितव्वा, ता जता णं जंबुद्दीवे २ दाहिणद्धे पढमे अयणे पडिवञ्जति तदा णं उत्तरद्धेवि पढमे अयणे पडिवजई, जता णं उत्तरद्धे पढमे अयणे पडिवजति तदा णं दाहिणद्धेवि पढमे अयणे पडिवाइ, जता णं उत्तरद्धे पढमे अयणे पडिव० तता णं जंबुद्दीवे २ मंदरस्स पव्वयसस पुरथिमपञ्चत्थिमे णं अनंतरपुरक्खडकालसमयंसि पढमे अयणे पडि०ता जयाणंजंबुद्दीवे मंदरस्स पव्वयस्स पुरथिमेणं पढमे अयणे पडि० तताणं पञ्चत्थिमेणविपढमे अयणे पडि०जयाणं पञ्चत्थिमेणं पढमे पडि० तदाणं जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणे णं अनंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवन्ने भवति, जहा अयणे तहा संवच्छरे जुग वाससते, एवं वाससहस्से वाससय- सहस्से पुव्यंगे पुव्वे एवं जाव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org