________________
प्राभृतं १, प्राभृतप्राभृत- १
१७
एतया - एतावत्या षट्षष्ट्यधिकरात्रिन्दिवशतत्रयपरिमाणया अद्धया कति मण्डलानि सूर्यो द्विकृत्वश्चरति ? कति वा मण्डलान्येकवारमिति शेषः अत्र प्रतिवचनवाक्यम्- 'ता घुलसीय मित्यादि, सामान्यतश्चतुरशीतं - चतुरशीत्यधिकं मण्डलशतं चरति, अधिकस्य मण्डलस्य सूर्यसत्कस्याभावात्, 'तत्रापि' चतुरशीतशतमध्ये 'द्वयशीतं' घशीत्यधिकं मण्डलशतं द्विकृत्वश्चरति, तद्यथा - सर्वाभ्यन्तरान्मण्डलाद्वहिर्निष्क्रमन् सर्ववाह्यान्मण्डलादभ्यन्तरं प्रविशंश्च, द्वेचमण्डले-सर्वाभ्यन्तरसर्व वाह्यरूपे 'सकृद्' एकैकं वारं 'चरति' परिभ्रमति । भूयः प्रश्नयति
मू. (२१) जइ खलु तस्सेव आदिच्चस्स संवच्छरस्स सयं अट्ठारसमुहुत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवति सई दुवालसमुहुत्ता राती भवति, पढमे छम्मासे अत्थि अट्ठारसमुहुत्ता राती भवति, दोघे छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे, नत्थि अट्ठारसमुहुत्ता राती, अत्थिदुवालसमुहुत्ते दिवसे भवति पढमे छम्मासे, दोघे छम्मासे नत्थि न्नरसमुहुत्ते दिवसे भवति, नत्थि पन्नरसमुहुत्ता राती भवति, तत्थ णं कं हेतुं वदेजा ?
ता अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वब्धंतराए जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, ता जता णं सूरिए सव्वब्धंतरमंडलं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति, से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भितरं मंडलं उवसंकमित्ता चारं चरति, ता जयाणं सूरिए अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरि तदा णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राती भवति दोहिं एगट्टिभागमुहुत्तेहिं अधिया ।
सेनिक्खमाणे सूरिए दोसि अहोरत्तंसि अब्भंतरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं निक्खममाणे सूरिए एगमेगे मंडले दिवसे खेत्तस्स निवुड्डेमाणे २ रतनिक्खेत्तस्स अभिवुड्डेमाणे २ सव्वबाहिरमंडलं उवसंकमित्ता चारं चरति ।
ता जया णं सूरिए सव्वमंतरातो मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं सव्वमंतरमंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं तिन्नि छावट्ठ एगट्टिग हुत्ते सते दिवसे खेत्तरस निवुद्दिता रतणिक्खेत्तस्स अभिक्खेत्तस्स अभिवुड्ढित्ता चारं चरति, तदा गं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमं छम्मासस्स पजवसाणे ।
से पविसमाणे सूरिए दोघं छम्मासं अयमाणे (आयमाणे) पढमंसि अहोरत्तंसि वाहिरानंतरं मंडलं उवसंकमेत्ता चारं चरति, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति, दोहिं एगट्टिभागमुहुत्तेहिं अहिए।
से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि वाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति तदा णं अद्वारसमुहुत्ता राती भवति चहिं एगट्टिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिए
12 2
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org