________________
प्राभृतं १०, प्राभृतप्राभृतं -६
१२७
कति नक्षत्राणि युञ्जन्ति?, भगवानाह–'ता दोन्नी'त्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युक्तः , तद्यथा-स्वाति विशाखा च, चशब्दादनुराधाच, इदं हि अनुराधानक्षत्रं विशाखातःपरं, विशाखा चास्यांपौर्णमास्यां प्रधाना, ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेति, तत्र प्रथमां वैशाखीं पौर्णमासी विशाखानक्षत्रमष्टसुमुहूर्तेषु एकस्य च मुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्पञ्चाशति सप्तपष्टिभागेषु शेषेषु, द्वितीयां वैशाखी पौर्णमासी विशाखानक्षत्रं पञ्चविंशतौ मुहूर्तेषुएकस्यचमुहूर्तस्यैकस्मिन्द्वाषष्टिभागे एकस्य चद्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां वैशाखी पौर्णमासी अनुराधानक्षत्रं पञ्चविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रयोविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनत्रिंशतिसप्तषष्टिभागेषुशेषेषु, चतुर्थी वैशाखी पौर्णमासी विशाखानक्षत्रमेकविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेषुएकस्य च द्वाषष्टिभागस्य षोडशसु सप्तषष्टिभागेषुशषेषु, पञ्चमी वैशाखी पौर्णमासी स्वातिनक्षत्रं त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु शेषेषु परिणमयति ।
'ताजेट्ठामूलिं न'मित्यादि, ता इति पूर्ववत्, ज्येष्ठामौली णमिति वाक्यभूषणे पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-अनुराधा ज्येष्ठा मूलं च, तत्रप्रथमां ज्येष्ठामौली पौर्णमासी मूलनक्षत्रं सप्तदशसु मुहूर्तेषु एकस्य चमुहूर्तस्यैकत्रिंशतिद्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेषु शेपेषु, द्वितीयां ज्येष्ठामौली पौर्णमासी ज्येष्ठा नक्षत्रं त्रीयदशसु मुहूर्तेषु एकस्प च मुहूर्तस्य अष्टापञ्चाशति द्वाषष्टिभागेषुएकस्य च द्वापष्टिभागदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु शेषेषु, चतुर्थी ज्येष्ठामौली पौर्णमासी ज्येष्ठानत्रमेकस्य च मुहूर्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु शेषेषु, पञ्चमी ज्येष्टामूली पौर्णमासी अनुराधानक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः परिसमाप्तिमुपनयति ।
_ 'आसाढिन्न मित्यादि, ता इति पूर्ववत्, आषाढी णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति?, भगवानाह–'तादो' इत्यादि, ताइत पूर्ववत्, द्वे नक्षत्रे युङ्कः, तद्यथा-पूर्वाषाढा उत्तराषाढाच, तत्रप्रथमामाषाढी पौर्णमासीमुत्तराषाढानक्षत्रंषडविंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य पहिंदशतौ द्वाषष्टिभागेषु एखस्य च द्वापष्टिभागस्य चतुष्पञ्चाशति सप्तपष्टिभागेषु शेषेषु, द्वितीयानापार्टी पौर्णमासी पूर्वापालानक्षत्र सप्तसु मुलूप्रेकस्य च मुहूर्तस्य त्रिपञ्चाशति वाटिभागेकस्य च द्वाभिागत्येकचत्वारिंशति सप्तपष्टिभागेषु पुतृतीयामापाठी पौर्णमासी उत्तरापाढानक्षत्रं त्रयोदशसु मुहूर्तेपु एकस्य च मुहूर्तस्य त्रयोदशसु द्वापष्टिभागेषु एकस्य च सापटिभागस्य सतविंशतौ सतपटिभागेषु शेषेषु, चतुर्थीमाषाढी पौर्णमासीमुत्तरापाढानक्षत्रमंशांनचत्वारिंशति मुर्तेपुएकत्याच मुर्तस्य चत्वारिंशति द्वापटिभागेपु एकस्य च द्वापटिभागस्य चतुर्दशसु सप्तपष्टिभागेषु शेपेघुपरिसमापचति, पञ्चमीमापाढी पौर्णमासीमुत्तराषाढानक्षत्रं स्वयं परिसमाप्नुवम् परिसमापयति, किमुक्तं भवति? -एकत्र पञ्चमी आषाढी पौर्णमासी समाप्तिमेति अन्यत्र चन्द्रयोगमधिकृत्योत्तरापाढानक्षत्रमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org