________________
प्राभृतं २, प्राभृतप्राभृतं -२
१०९ सह योगो भवति, ततो मुहूर्तगतसप्तषष्टिभागकरणार्थं त्रयस्त्रशता गुण्यन्ते, जातानिनवशतानि नवत्यधिकानि , यदपि सार्द्ध तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागास्ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशि सहस्रां पञ्चोत्तरं, तथा चैतेषां प्रत्येक कालमधिकृत्य सीमाविस्तारोमुहूर्तगतसप्तषष्टिभागानां पञ्चोत्तरं सहस्रा, उक्तंच॥१॥ “सयभिसयाभरणीए अद्दा अस्सेस साइ जिवाए।
पंचोत्तरं सहस्संभागाणं सीमविक्खंभो।" अस्य पञ्चोत्तरसहसास्य सप्तषष्टया भागो ह्रियते,लब्धाः पञ्चदश मुहूर्ताः, उक्तं च॥२॥ “सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठाय।
एएछन्नक्खत्ता पन्नरसमुहत्तसंजोगा।" तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि त्रिंशतं मुहूनि यावच्चन्द्रेण सहयोगंयुञ्जन्ति तानि पञ्चदश, तद्यथा-'सवणो'इत्यादि, तथाहि-एतेषां कालमधिकृत्य प्रत्येकं सीमाविष्कम्भो मुहूर्त- गतसप्तषष्टिभागानां दशोत्तरे द्वे सहस्रो , ततस्तयोः सप्तषष्टया भागे हृते लब्धाः त्रिंशन्मुहूर्ताः, तथा तत्र यानि नक्षत्राणि पञ्च चत्वारिंशतं मुहूर्तान्यावच्चन्द्रेण सार्द्ध योगं युञ्जन्ति तानिषट्, तद्यथा-'उत्तरभद्रपदा'इत्यादि, तेषां हिप्रत्येकंकालमधिकृत्य सीमाविष्कम्भो मुहूर्तगत- सप्तषष्टिभागानां त्रीणि सहनााणि पञ्चदशोत्तराणि , ततस्तेषां सप्तषष्टया भागे हृते लब्धाः पञ्चचत्वारिंशदेव मुहूर्ता लभ्यन्ते,उक्तंच-~ ॥१॥ "तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहा य।
एएछन्नक्खत्ता पणयालमुहुत्तसंजोगा। ॥२॥ अवसेसा नक्खत्ता पनरस ए हुंति तीसइमुहुत्ता।
चंदंमि एस जोगो नक्खत्ताणं समक्खाओ।। तदेवमुक्तो नक्षत्राणां चन्द्रेण सह योगः, सम्प्रति सूर्येण सह तमभिधित्सुराह
मू. (४४) ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अस्थि नक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि नक्खत्ताजे णं छ अहोरते एकवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि नक्खत्ता जे णं तेरस अहोरत्ते वारस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि नक्खत्ता जे णं वीसं अहोरत्ते तिन्नि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ।
ता एतेसिणं अट्टावीसाए नखत्ताणं कतरे नक्खत्तेजं चत्तारि अहोरत्ते छच मुहुत्ते सूरेण सद्धिं जोयं जोएंति, कतरे नक्खत्ते जेणं छ अहोरत्ते एकवीसमुहुत्ते सूरेणं सद्धिं जोयं जोएंति, कतरे नक्खत्ता जेणं तेरस अहोरत्ते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति कतरे नक्खत्ता जेणं वीसंअहोरत्ते सूरेण सद्धिं जोयंजोएंति। ता एतेसिणं अट्ठावीसाए नखत्ताणंतत्थजे से नक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति से णं अभीयी, तत्थजे ते नक्खत्ताजे णंछ अहोरत्ते एकवीसं च मुहुत्ते सूरिएण सद्धिं जोयंजोएंति ते मंछ, तं०
सतभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते तेरस अहोरत्ते दुवालस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं पणरस, तं०-- सवणो धनिट्टा पुच्चा भद्दवता रेवती अस्सिणी कत्तिया मग्गसिरं पूसो महा पुव्वाफग्गुणी हत्थो चित्ता अनुराधा मूलो पुवाआसाढा, तत्थ जे ते
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org