________________
१०८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२/४३
ता एएसिणं अट्ठावीसाए नक्खत्ताणं तत्थ जे ते नक्खत्ते जेणं नव मुहत्ते सत्तावीसंच सत्तविभागे मुहत्तस्स चंदेण सद्धिं जोयं जोएंति से णं एगे अभीयी, तत्थ जे ते नक्खत्ता जेणं पन्नरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णंछ, तं०-सतभिसया भरणी अद्दा अस्सेसासाति जेट्ठा, तत्य जे ते नक्खत्ता जे णं तीसं मुहुत्तं चंदेण सद्धिं जोयंजोयंति ते पन्नरस, तं०-सवणे धणिठ्ठापुब्वा भद्दवता रेवति अस्सिणी कत्तिया मग्गसिर पुस्सामहा पुव्वाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुव्वआसाढा, तत्थ जे ते नक्खत्ता जे णं पणतालीसं मुहुते चंदेण सद्धिं जो गं जोएंति ते णं छ, तंजहा
उत्तराभद्दपद रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा ।।
वृ.'ता कहते'इत्यादि, ताइति पूर्ववत्, कथं भगवन्! प्रतिनक्षत्रंमुहूर्ताओं-मुहूर्तपरिमाणमाख्यातमिति वदेत् ?, एवमुक्ते भगवानाह
'ता एएसि नमित्यादि, 'ता'मित्यादि, 'ता' इति पूर्ववत्, एतेषामयविंशतिनक्षत्राणां मध्येऽस्ति तनक्षत्रं यन्नव मुहूनि एकस्य च मुहूर्तस्य सप्तविंशतिं सप्तषष्टिभागान् थावत् चन्द्रेण सार्द्ध योगं युनक्ति-उपैति, तथा अस्ति-निपातत्वाद् व्यत्ययाद्वा सन्ति तानि नक्षत्राणि यानि पञ्चदश मुहूर्तान्यावच्चन्द्रेण सह योगमुपयान्ति, तथा स्ति तानि नक्षत्राणि यानि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सहयोगमन्श्रुवते, तथा सन्ति तानिनक्षत्राणि यानि पञ्चचत्वारिंशतंमुहूर्तान्यावचन्द्रेण सह योगंयुअन्ति, एवं सामान्येन भगवतोक्ते विशेषनिर्धारणार्थं भगवान पृच्छति गौतमः
'ताएएसिण'-मित्यादि, ताइति पूर्ववत्, एतेषामष्टाविंशतेनक्षत्राणांमध्ये कतरन्नक्षत्रं यन्नव मुहूर्तानेकस्यच मुहूर्तस्य सप्तविंशतिं सप्तषष्टिभागान् यावच्चन्द्रेण सह योगं युनक्ति, तथा कतराणि तानि नक्षत्राणि यानि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति, तथा कतराणि तानि नक्षत्राणियानि त्रिंशतंमुहूर्तान्यावच्चन्द्रेण सह योगमन्चनवे, तथा कतराणितानि नक्षत्राणि यानि पञ्चचत्वारिंशतंमुहूर्तान्यावच्चन्द्रेण सार्द्धयोगमुपयन्ति, एवं गौतमेन प्रश्ने कृते भगवानाह--
___ 'ता एएसिण मित्यादि, 'ता' इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्ये यत्रक्षनव मुहूर्तानेकस्य च मुहूर्तस्य सप्तविंशति सप्तपष्टिभागान् यावच्चन्द्रेण सहयोगं युनक्ति तदेकमभिजिन्नक्षत्रमवसेयं, कथमिति चेत् ?, उच्यते, इह अभिजिनक्षत्रं सप्तषष्टिखण्डीकृतस्याहोरात्रस्यैकविंशतिभागान् चन्द्रेण सह योगमुपैति, तेच एकविंशतिरपि भागा मुहूर्तगतभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि, तथा च एतावान् कालमधिकृत्य सीमाविस्तारोऽभिजिनक्षत्रस्यान्यत्राप्युक्तः । ॥१॥ “छच्चेव सया तीसा भागाण अभिइ सीमविखंभो ।
दिट्ठो सव्वडहरगो सव्वेहिं अणंतनाणीहिं॥" तेषांसप्तषष्टयाभागोहियते, लब्धानव मुहूर्ता एकस्य च मुहूर्तस्यसप्तविंशति सप्तषष्टिभागाः ॥१॥ उक्तंच- "अभिइस्स चंदजोगो सत्तट्टीखंडिओ अहोरत्तो ।
भोगा य एगवीसं ते पुण अहिया नव मुहुत्ता ।।'' तथा तत्थे' त्यादि, तत्र-तेषामष्टाविंशति नक्षत्राणां मध्ये यानि नक्षत्राणि पञ्चदश मुहूर्तान् यावच्चन्द्रेण सह योगमश्नुवते तानि षट्, तद्यथाशतभिषक् इत्यादि, तथाहि-एतेषां पन्नामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान्सार्द्धान् त्रयस्त्रशद्भागान्यावच्चन्द्रेण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org