________________
८६
प्रज्ञापनाउपाङ्गसूत्रं-१-२/-/-/१९३
यदा बादरनिगोदाः सूक्ष्मनिदोगेषु आयुर्द्धा पर्यन्ते मारणान्तिक- समुद्घातेन समवहता आत्मप्रदेशानुत्पत्तिदेशं यावद् विक्षिपन्ति तदा बादरनिगोदपर्याप्तयुरधाप्य - क्षीणमिति बादरपर्याप्तनिगोदा एव समुद्घातगताश्च सकललोकव्यापिनश्चेति समुद्घातेन सर्ललोके, स्वस्थानेन लोकस्यासंख्येयतमे भागे, धनोदध्यादीनां सर्वेषामपि समुदितानांम लोकस्यासंख्येयभागमात्रवर्तित्वात् शेषं सुगमं ॥
मू. (१९४) कहि णं भंते! बेइंदियाणं पञ्चत्तापञ्जत्तागाणं ठाणा प० ?, गोयमा ! उड्डुलोए तदेकदेसभागे अहोलोए तदेकदेसभाहे तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वष्पिणेसु दीवेसु समुद्देसु सव्वेसु चैव जल्सयेसु जलठाणेसु एत्थ णं बेइंदियाणं पतापत्तगाणं ठाणा पं०, उववाएणं लोगस्स असंखेजइभागे, समुग्धाएणं लोगस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे । कहि णं भंते! तेइंदियाणं पज्जत्तापजत्तगाणं ठाणा प० ?, गोयमा ! उड्डलोए तदेकदेसभाए अहोलोए तदेक्कदेसभाए तिरियलोए अगडेसु तलाएसु नदीसु दहेसु बावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चैव जलासएस जलठाणेसु एत्थ णं तेइंदियाणं पञ्जत्तापज्जत्तगाणं ठाणा प० उववाएणं लोयस्स असंखेज्जइभागे समुग्धाएणं लोयस्स असंखेज्जइभागे सट्टाणेणं लोयस्स असंखेज्जइभागे ॥
कहिणं भंते! चउरिदियाणं पज्रत्ता पचत्तगाणं ठाणाप० ?, गोयमा ! उड्डलोए तदेक्कदेसभागे अहोलोए तदेकदेसभागे तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक अखरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु विलपतियासु उज्झरेसु निज्झरेषु चिल्ललेसु पल्लले वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठाणसु एत्थ णं चउरिदियाणं पत्ता पत्ताणं ठाणा प०, उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सट्टाणेणं लोयस्स असंखेज्जइबा ||
कहि णं भंते! पंचिंदियाणं पज्जत्तापञ्जत्तगाणं ठाणा प० ?, गोयमा ! उड्डलोयस्स तदेक्कदेसभाए अहोलोयस्स तदेक्कदेसभाए तिरियलोए अगडेसु तलाएसु नदीसु दहेसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलेसु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्लले पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलठाणेसु एत्थ णं पंचिंदियाणं पजत्तापजत्ताणं ठाणा प०, उववाएण लोयस्स असंखेज्जइभागे, समुग्धाएणंलोयस्स असंखेज्जइभागे, सट्टाणेणं लोयस्स असंखेज्जइभागे ॥
वृ. एवं द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियसामान्यपञ्चेन्द्रियसूत्राण्यपि भावनीयानि, नवरं द्वीन्द्रियादयो बहवो जलसंभूताः शङ्खप्रभृतय इति सर्वेष्वपि सूत्रेषु स्थानान्यवटादीन्युक्तानि तथा ऊर्ध्वलोके तदेकदेशभागे - मन्दरादिवाप्यादिषु, अधोलोके तदेकदेशे (शभागे) - अधोलौकिकग्रामकूपतडागादिषु शेषमुपरयुज्य स्वयं परिभावनीयम् ॥
अधुना पर्याप्तापर्याप्तनैरयिकस्थानप्ररूपणार्थमाह
मू. (१९७५) कहि णं भंते! नेरइयाणं पज्जत्तापजत्ताणं ठाणा प० ?, कहि णं भंते! नेरइया
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International