________________
प्रज्ञापनाउपाङ्गसूत्रं-१-२/-1-1१९२ बादरापर्याप्ततेजः कायिकायुर्नामगोत्रवेदनाद्यथोक्तकपाटद्वयतिर्यग्लोकबाह्यव्यवस्थिता अपि बादरापर्याप्ततेजःकायिकव्यपदेशलभन्तेतथाप्यत्रव्यवहारनयदरअशनाभ्युपगमाद्ये स्वस्थानसमश्रेणिकपाटद्वयव्यवस्थिताः येच स्वस्थानानुगते तिर्यग्लोके प्रविष्टास्ते एव बादरापर्याप्ततेजःकायिका व्यपदिश्यन्तेन शेषाः कपाटापान्तरालव्यवस्थिताः, विषमस्थानवर्तित्वातू,
तेन येऽद्यापि कपाटद्वयं न प्रविशन्ति नापि तिर्यग्लोकं ते किल पूर्वभवावस्था एवेति न गण्यन्ते, उक्तंच॥१॥ "पणयाललक्खपिहला दुन्नि कवाडा य छद्दिसिं पुट्ठा।
लोगंते तेसिऽतो जे तेऊ ते उधिप्पंति॥" ततउक्तं-'उववाएणं दोसुउदकवाडेसुतिरियलोयतट्टेय' इति, तदेवमिदं सूत्रं व्यवहारनयप्रदर्शनेन व्याख्यातं, तथासंप्रदायात्, युक्तंचैतत् “विचित्रासूत्राणां गतिः" इति वचनादिति
. “समुग्धाएणं सव्वलोए' इति, इह द्वयोः कपाटयोर्ययोक्तस्वरूपयोर्यान्यपान्तरालानितेषु ये सूक्ष्मपृथिवीकायिकादयो बादरापर्याप्ततेजःकायिकेषूत्पद्यमाना मारणान्तिकसमुद्घातेन समवहताः ते किलविष्कम्भबाहल्याभ्यां शरीरप्रमाणमात्रानायामत उत्कर्षतो लोकान्तं यावदात्मप्रदेशान् विक्षिपन्ति, तथा चावगाहनासंस्थानपदे वक्ष्यते
"पुढवीकाइअस्सणंभंते! मारणंतियसमुग्धाएणं समोहयस्सतेयासरीरस्स के महालिया सरीरोगाहणा प०?, गोयमा ! सरीरपमाणमेत्तविखंभबाहल्लेलणंआयामेणं जहनेणं अंगुलस्स असंखेज्जइभागे उक्कोसेणं लोगंतो" इति, ततस्ते सूक्ष्मपृथिवीकायिकादय उत्पत्तिदेशं यावद् विक्षिप्तात्मप्रदेशदण्डा अपान्तरालगतौ वर्तमाना बादरापर्याप्ततेजःकायिकायुर्वेदनाद् लब्धबादरापर्याप्तेजःकायिकव्यपदेशाः समुद्घातगता एवापान्तराल गतौ वर्तमाना इति, समुद्घातगताच सकललोकमापूरयन्ति, उक्तंच-'समुद्घातेन सर्वलोके' इति, अन्ये त्वभिदधति-अतिबहवः खलु बादरा- पर्याप्ततेजःकायिकाः, एकैकपर्याप्तनिश्रया असंख्येयानामपर्याप्तानामुत्पादात्, ते चसूक्ष्मेष्वपि समुत्पद्यन्ते, सूक्ष्माश्च सर्वत्र विद्यन्ते इति, बादरापर्याप्ततेजःकायिकाः स्वस्वभवपर्यन्ते कृतमारणान्ति- कसमुद्घाताः सन्तः सकलमपि लोकमापूरयन्ति इति न कश्चिद्दोषः, अपितु निरुपचरिततेजः कायिकसमुद्घातप्ररूपणागुणः,। स्वस्थानेन लोकस्यासंख्येये भागे इति, पर्याप्तनिश्रयाऽपर्याप्तानामुत्पादात्, पर्याप्तानां च स्थानं मनुष्यक्षेत्रं, तब लोकासंख्येयतमभागमात्रमिति । सूक्ष्मपर्याप्तापर्याप्ततेजःकायिकसूत्रं सूक्ष्मपर्याप्तापर्याप्तपृथिवीकायिकसूत्रवद्भाव०
मू. (१९३) कहि णं भंते ! बादरवाउकाइयाणं ठाणा प०?, गोयमा ! सट्टाणेणं सत्तसु धनवाएसु सत्तसु घनवायवलएसु सत्तसु तनुवाएसु सत्तसु तनुवायवलयेसु अहोलोए पायालेसु भवणेसु भवणपत्थडेसु भवणछिद्देसु भवणनिक्खुडेसु निरएसु निरयावलियासु निरयपत्थडेसु निरयछिद्देसु निरयनिक्खुडेसु उडलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थडेसु विमाणछिद्देसु विमणनिक्खुडेसुतिरियलोए पाईणपईणदाहिणउदीण सव्वेसु चेव लोगागासछिद्देसु लोगनिक्खुडेसु य, ___एत्थणं बादरवाउकाइआणं पजत्तगाणं ठाणा प०, उववाएणं लोयस्सअसंखेजेसुभागेसु, समग्धाएणं लोयस्स असंखेनेसु भागेसु, सट्टाणेणं लोयस्स असंखेज्नेस भागेस ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org