SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ पदं-३६, उद्देशकः-, द्वार २९९ सम्भवति, चतुर्दशपूर्वाधिगमाभावोत भवप्रत्ययाच तेषामाहारकलब्ध्यभावात्, वायुकायवर्जेकेन्द्रियविकलेन्द्रियाणामाद्या वेदनाकषायमरणलक्षणाम्रयः समुद्घाताः, तेषां वैक्रियहारकतेजोलब्ध्यभावतस्तत्समुद्घातासम्भवात्, वायुकायिकानांपूर्वेत्रयो वैक्रियसमुद्घातसहिताश्चत्वारः समुद्घाताः, तेषां बादरकपर्याप्तानां वैक्रियलब्धिसम्भवतो वैक्रियसमुद्घातस्यापि सम्भवात्, पञ्चेन्द्रियतिर्यग्योनिकानामाहारकसमुद्घातवर्जाः शेषाः पञ्च छानस्थिकाः समुद्घाता;, यस्त्वाहारकसमुद्धातः सतेषांन सम्भवति, चतुर्दशपूर्वाधिगमाभावतस्तेषामाहारकलब्ध्यसम्भवात्, मनुष्याणं षडपि, मनुष्येषु सर्वभावसम्भवात् । तदेवं यति येषां छाद्मस्थिकाः समुद्घातास्तति तेषां निरूपिताः सम्प्रति यस्मिन् समुद्घातेन वर्तमानो यावत् क्षेत्रं समुद्घातवशतस्तैस्तैः पुद्गलैव्याप्नोति तदेतन्निरूपयति मू. (६१२) जीवेणं भंते ! वेदनासमुग्धाएणं समोहते समोहणित्ताजे पोग्गले निच्छुभति तेहि णं भंते ! पोग्गलेहिं केवइते खेते अफुण्णे केवतिते खेत्ते फुडे ?, गो० ! सरीरप्पमाणमेत्ते विक्खंभबाहलेणं नियमा छद्दिसिं एवतिते खेत्ते अफुण्णे एवतिते खेते फुडे, से णं भंते ! खित्ते केवतिकालस्स अप्फुडे केव० फुडे ?, गो० ! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवइयकालस्स फुडे, तेणंभंते! पोग्गले केवतिकालस्सनिच्छुभति गो० ! जहन्नेणं अंतोमुहुत्तस्स उक्को०वि० अंतो०, ते णं भंते ! पोग्गला निच्छूढा समाणा जाति तत्थ पाणातिं भूयाति जीवाति सत्तातिं अभिहणंति वत्तेति लेसेंति संघाएंति संघति परितावेति किलामेति उद्दवेति तेहिंतो णं भंते ! से जीवे कतिकिरिए ?, गो० ! सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए, तेणंभंते! जीवातातो जीवाओकतिकिरिया?, गो०! सियतिकिरिया सियचउकिरिया सिय पंचकिरिया, संणं भंते ! जीवे ते य जीवा अन्नेसिं जीवाणं परंपराधाएणं कतिकिरिया ?, गो० ! तिकिरियावि चउकिरियावि पंचकिरियावि, नेरइएणं भंते ! वेदनासमुग्घाएणं समोहते, एवं जहेव जीवे, नवरं नेरइयाभिलावो, एवं निरवसेसं जाव वेमाणिते । एवं कसायसमुग्घातोवि भाणितव्यो। जीवे णं भंते ! मारणंतियसमुग्धातेणं समोहणइ समोहणित्ताजे पोग्गले निच्छुभति तेहिं णं भंते ! पोग्गलेहिं केवतिते खेत्ते अप्फुण्णे केवतिते खेत्ते फुडे ?, गो० ! सरीरप्पमाणमेते विक्खंभबाहल्लेणंआयामेणंजहन्नेणं अंगुलस्सअसखेजतिभागंउक्कोसेणं असंखेजाति जोयणाति एगर्दिसि एवतिते खेते अफुण्णे एवतिए खेत्ते फुडे, से गंभंते! खेत्ते केवतिकालस्स अफुण्णे केवतिकालस्स फुडे?, गो०! एगसमइएण वा दुसमइएण वा तिसमइएण वा चउसमइएण वा विग्गहेणं एवतिकालस्स अफुण्णे एवतिकालस्स फुडे, सेसं तं चेव जाव पंचकि०, एवं नेरइएवि, नवरं आयामेणं जहन्नेणं साइरेगं जोयणसहस्सं उक्को० असंखेञातिं जोअनाति एगदिसिं एवतिते खेते अप्फुण्णे एवतिते खित्ते फुडे, विग्गहेणं एगसमइएण वा दुसमइएण वा तसमइएण वा चउसमतिएण वा भन्नति, सेसं तं चेव जाव पंचकिरियावि, ___ असुरकुमारस्स जहा जीवपदे, नवरं विग्गहो तिसमइओ जहा नेरइयस्स, सेसं तं चेव जाव पंचकिरियावि, For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy