SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ २८२ प्रज्ञापनाउपाङ्गसूत्रम्-२- ३६/-1-1६०४ वक्तव्यं, जोइसिय' इत्यादि, ज्योतिष्कत्वे वैमानिकत्वे चातीतास्तथैव, पुरस्कृता यदि सन्ति ततोजघन्यपदे असञ्जयेयाः उत्कृष्टपदे अनन्ताः, एवमकायिकस्ययावन्मनुष्यत्वेनेतव्यं, परस्थाने यथाअसुरकुमारस्यसूत्र, सूत्रपर्यन्तंदर्शयति-जाववेमाणियस्सवेमाणियत्ते इतियावद्वैमानिकस्य वैमनिकत्वे वैमानिकत्वविषयं सूत्रं, एवमेते कषायसमुद्घातगतश्चतुर्विंशतिः-चतुर्विंशतिसङ्ख्याश्चतुर्विशतिदण्डकाः भणितव्याः २४ । तदेवमुक्तश्चतुर्विंशत्या चतुर्विंशतिदण्डकसूत्रैः कषायसमुद्घातः, सम्प्रति चतुर्विंशत्यैव चतुर्विंशतिदण्डकसूत्रैरिणान्तिकसमुद्घातमाह मू (६०५) मारणंतियसमुग्घातोसट्टाणेविपरहाणेविएगुत्तरियाए नेयम्बोजाव वेमाणियस्स वेमाणियत्ते, एवमेते चउवीसं चउवीसदंडगा भाणियव्वा वेउब्वियसमुग्धातो जहा कसायस० तहानिरवसेसो भाणितब्बो, नवरं जस्स नत्थितस्स न वुच्चति, एत्यविचउवीसंचउवीसादडंगा भाणियब्बा। तेयगसमु० जहा मारणंतियस०, नवरं जस्सऽस्थि, एवं एतेविचउव्वीसंचउब्बीसा दंडगाभाणितब्वा। एगमेगस्स णं भंते ! नेरइयस्स नेरइयत्ते केवइया आहारसमुग्धाया अतीता?, गो०! नस्थि, केवइया पु०?, गो०! नत्थि, एवं जाव वेमाणियत्ते, नवरंमणूसत्ते अतीता कस्सइ अस्थि कस्सइ नत्थि, जस्सत्थिजह० एको वा दो वाउ०तिनि, केवइया पु०?, गो०! कस्सति अस्थि क० नत्थि, जस्सस्थि जह० एको वा दो वा तिन्नि वा उ० चत्तारि, एवं सव्वजीवाणं मणुस्साणं भाणियव्वं, मणूसस्स मणूसत्ते अतीता कस्सति अस्थि कस्सति नत्थि, जस्सत्यि जह० एको वा दो वा तिन्नि वा उ० चत्तारि, एवं पुरेक्खडावि, एवमेते चउवीसंचवीसा दंडगा जाव वेमाणियत्ते एगमेगस्सणंभंते! नेरइयस्स नेरइयत्ते के० केवलिसमुग्घाया अतीता?, गो० नत्थि, केवइया पुरेक्खडा?, गो०! नत्थि, एवंजाववेमाणियत्ते, नवरंमणूसते अतीतानस्थि, पुरेक्खडा क० अस्थि क० नत्थि, जस्सत्थि इक्को, मणूसस्स मणूसत्ते अतीता कस्सति अस्थि क० नस्थि, जस्सत्थि एको, एवं पुरेक्खडावि, एवमेते चउव्वीसं चउव्वीसा दंडगा वृ. 'मारणंतिए ति मारणान्तिकसमुद्घातः पुरस्कृतचिन्तायां स्वस्थाने परस्थाने वा एकोत्तरिकया नेतव्यो यावद्वैमानिकस्य वैमानिकत्वे-वैमानिकत्वविषयं सूत्रं, तवम्___“एगमेगस्सणंभंते! नेरइयस्स नेरयत्ते केवइया मारणंतियसमुग्घाया अतीता?, गोयमा अनंता, केवइया पुरेक्खडा?, गोयमा ! कस्सइ अस्थि कस्सइ नत्थि, जस्सस्थि जहन्नेणं एक्को वा दोवा तिन्निवाउक्कोसेणं संखेजावाअसंखेज्जावाअनंता वा तत्रयोमारणान्तिकसमुद्घातमन्तरेण कालं कृत्वा नरकादुवृत्तः अनन्तरं पारम्पर्येण वा मनुष्यभवं प्राप्य सेत्स्यति न भूयो नरकगामी तस्य न सन्तिपुरस्कृतामारणान्तिकसमुद्घाताः,यःपुनस्तद्भवेवर्तमानोमारणान्तिकसमुद्घातेन कालं कृत्वा नरकादुवृत्तःसेत्स्यति तस्यैकः पुरस्कृतो मारणान्तिकसमुद्घातो, यः पुनर्भूयोऽपि नरकमागत्य सर्वसङ्ख्यया द्वौमारणान्तिकसमुद्घातौगन्तातस्य द्वी, एवं त्रिप्रभृतयोऽपि भावनीयाः, सङ्घयेयान् वारान् नरकमागन्तुः सङ्ख्येयाः असङ्खयेयान् वारान् असङ्घयेयाः अनन्तान् वारान् अनन्ताः एवमसुरकुमारत्वे आलापको वाच्यः, नवरमौवं भावनायो नरकादुद्वत्तो मनुष्यभवं प्राप्य सेत्स्यति यदिवा तस्मिन् भवे मारणान्तिकसमुद्घातमगत्वा मृत्युमासाद्यततोऽयभवे सिद्धि गन्तातस्यैव नसन्ति,शेषस्यत्वेकादिभावना प्रागिव व्यन्तरज्योतिष्कवैमानिकेषुयथानैरयिकस्य, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy