________________
२७१
पदं-३६, उद्देशकः-, द्वारहन्ति, एकमनन्तभागं मुञ्चति, अत्रापि प्रशस्तप्रकृत्यनुभागधातोऽप्रशस्तप्रकृत्यनुभागमध्यप्रवेशनेनावसेयः, ततः पुनरपितृतीयसमयावशिष्टस्यस्थितेरसङ्खयेयभागस्यानुभागस्य चानन्ततमभागस्य बुध्ध्या यथाक्रममसङ्खयेयाअनन्ताश्च भागाः क्रियन्ते, ततश्चतुर्थसमयेस्थितेरसङ्घयेयान भागान् हन्ति, एकस्तिष्ठति, अनुभागस्याप्यनन्तान् भागान् हन्त्येकोऽवशिष्यते, प्रशस्तप्रकृत्यनुभाग-दातश्च पूर्ववदवसेयः,
एवंचस्थितिघातादि कुर्वतश्चतुर्थसमये स्वप्रदेशापूरितसमस्तलोकस्य भगवतः केवलिनो वेदनीयादिकर्मत्रयस्थितिरायुषः सङ्ख्येयगुणाजाता, अनुभागस्त्वद्याप्यनन्तगुणः, चतुर्थसमयावशिष्टस्य च स्थितेरसङ्घयेयभागस्थानुभागस्य चानन्ततमभागस्यभूयोऽपिबुद्धया यथाक्रमंसद्ध्येया अनन्ताश्च भागाः क्रियन्ते, ततोऽवकाशान्तरसंहारसमये स्थितेः सङ्ग्येयभागान्हन्ति, एकं सद्ध्येयभागं शेषीकरोति, अनुभागस्यानन्तान् भागान्हन्ति एकं मुञ्चति, एवमेतेषुपञ्चसुदण्डादिसमयेषु प्रत्येकंसामयिकंकण्डकमुत्कीर्णं, समये २ स्थितिकण्डकानुभागकण्डघातनात्, अतः परंषष्ठसमयादारभ्य स्थितकण्डकमनुभागकण्डकं चान्तर्मुहूर्तेन कालेन विनाशयति, प्रयत्नमन्दीभावात्, षष्ठादिषु च समयेषु कण्डकस्य प्रतिसमयमेकैकं शकलं तावदुत्किरति यावदन्तर्मुहूर्तचरमसमये सकलमपितत्कण्डकमुत्कीरणंभवति,एवमान्तर्गौहूर्तिकानि स्थितिकण्डककान्यनुभागकण्डकानि च धातयन् तावद्वेदितव्यः यावत् सयोग्यवस्थाचरमसमयः, सर्वाण्यपि चामूनि स्थित्यनुभागकण्डकान्यसङ्ख्येयान्यव- गन्तव्यानीति कृतं प्रसङ्गेन, प्रकृतं प्रस्तुमः । तत्र संग्रहणिगाथोक्तमर्थं स्पष्टयन प्रथमतः समुद्घात- सङ्घयाविषयं प्रश्नसूत्रमाह
मू. (६००) कतिणंभंते ! समुग्घाया पं०?, गो० ! सत्त समुग्घाया पं०, तं०-वेदनासमुग्धाते १ कसायसमुग्घाते २ मारणंतियसमु०३ वेउब्वियस०४ तेयास०५ आहारस०६ केवलिसमुग्धाते ७।
वेदनासमुग्घाएणंभंते! कतिसमइएपं०?, गो०! असंखेजसमइए अंतोमुहुत्तिते पं०, एवंजाव आहारसमुग्धाते, केवलिसमुग्घाएणं भंते ! कतिसमइए पं०?, गो०! अट्ठसमए पं०
नेरइयाणं भंते! कति समुग्घाया पं०?, गो०! वत्तारि समुग्घायापं०, तं०-वेदनासमुग्धाए कसायस० मारणंतियस० वेउब्वियस०, असुरकुमाराणं भंते ! कति समुग्धाया पं०?, गो० ! पंच समुग्घाया पं०, तं०-वेदणास कसायस० मारणंतियस० वेउब्बियस० तेयासमुग्याए, एवं जाव थणियकुमाराणं,
पुढविकाइयाणं भंते! कति समुग्धायापं०?, गो०! तिन्निसमुग्घायापं०, तं०-वेदनास० कसायस० मारणंतियस०, एवं जाव चउरिदियाणं, नबरं वाउकाइयाणं चत्तारि समुग्घाया पं०, तं०-वेदनास० कसायस० मारणंतियस० वेउव्वियस०, पंचिंदियतिरिकखजोणियाणं जाव वेमाणियाणं भंते! कति समुग्घाया पं०?, गो०! पंच समुग्घायापं०, तं०-वेयणास० कसायस० मारणंतियस० वेउब्वियस० तेयास०, नवरंमणूसाणं सत्तविहे समुग्धाए पं०, तं०-वेदनास० कसायस० मारणंतियस० वेउ० तेया० आहार० केवलिसमुग्धाते
वृ. 'कइ ण मित्यादि, कति-किंतरिमाणा णमिति वाक्यालङ्कारे 'भदन्ते'ति भगवतो वर्द्धमानस्वामिन आमन्त्रणं, भदन्तत्वं च भगवतः परमकल्याणयोगित्वात्, यदिवा भवान्तेति द्रष्टव्यं, सकलसंसारपर्यन्तवर्तित्वात्, अथवा भयान्त ! इहपरलोकादिभेदभिन्नसप्तप्रकार
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org