________________
२४८
प्रज्ञापनाउपाङ्गसूत्रम्-२- ३३/-1-1५७९
सफड्डगावहि एगदिसोवलंभाओ अंतगयमोहिनाणं भन्नइ, अहवा सव्वप्पएऐसेसु विसुद्धे सुवि ओरालियसरीरगंतेण एगदिसि पासणा गयंति अंतगयंति भण्णइ' इति, एष द्वितीयः, तृतीयः पुनरयं-एगदिग्भाविना तेनावधिना यदुद्योतितंत्रक्षेत्रंतस्यान्ते वर्तते अवधिरवधिज्ञानवतस्तदन्ते वर्तमानत्वात्, ततोऽन्ते एकदिग्गतस्यावधिविषयलस्य पर्यन्ते गतः-स्थितोऽन्तगत इति,
___ अन्तगतश्चावधिः त्रिधा, तद्यथा-पुरतोऽन्तगतःपृष्ठतोऽन्तगतः पार्श्वतोऽन्तगतः, तत्र यथा कश्चित्पुरुषो हस्तगृहीतया दीपिकया पुरतः प्रेर्यमाणया परत एव पश्यति, नान्यत्र, एवं येनावधिना तथाविधक्षयोपशमभावतः पुरत एव सङ्खयेयान्यसङ्खयेयानि वा योजनानि पश्यति नान्यत्र सोऽवधिः पुरतोऽन्तगत इत्यभिधीयते, तथा स एव पुरुषोयथा पृष्ठतो हस्तेनध्रियमाणया दीपिकया पृष्ठत एवपश्यतेयंवयेनावधिनापृष्ठत एव सङ्खयेयान्यसङ्घयेयानिवा योजनानिपश्यति स पृष्ठतोऽन्तगतो, येन तुपार्श्वत एकतो द्वाभ्यां वा सङ्खयेयान्सङ्ख्येयानि वा योजनानि पश्यति स पार्श्वतोऽन्तगत इति, उक्तं च नन्धध्ययनचूर्णी-"पुरतोऽतगएणं पुरतो चेव संखेज्जाणि वा असंखेजज्जाणिवा जोयणाईजाणइपासइ,
___ भग्गतोऽतगएणं ओहिनाणेणं मग्गतोचेव' इत्यादि, मध्यगत इत्यात्रि त्रिधा व्याख्यानं, इह मध्यं प्रसिद्धं दण्डादिमध्यवतू, तत्रात्मप्रदेशानां मध्ये मध्यवर्तिष्वात्मप्रदेशेषु गतः-स्थितो मध्यगतः अयं चस्पर्द्धकरूपः सर्वदिगुपलम्भकारणं, मध्यवर्तिनामात्मप्रदे ज्ञानामवधिरवसेयः, अथवा सर्वेषामप्यात्मप्रदशानां क्षयोपशमभावेऽपि औदारिकशरीरमध्यभागेनोपलब्धिः स मध्ये गतोमध्यगतः, उक्तं च नन्द्यध्ययनचूर्णी-“ओरालियसरीरमझे फड्डगविसुद्धीओसव्वायप्पएसविसुद्धीओवासवदिसोवलंभत्तणओमज्झगतोत्ति भण्णइ' इति, अथवातेनवधिना यदुद्योतितं क्षेत्रंसर्वासुदिक्षुतस्यमध्ये-मध्यभागेस्थितोमध्यगतः अवधिज्ञानिस्तदुधोतितक्षेत्रमध्यवर्त्तित्वात्, आह चनंदिचूर्णिकृदेव-“अहवाउवलद्धिखेत्तस्सअवहिपुरिसो मज्झगतोत्तिअतो वा मज्झगतो ओही भण्णई' इति, इह व्याख्यनत्रेऽपि यदाऽवधिना धोतितं क्षेत्रमवधिमता सम्बद्धं भवति तदा सोऽभ्यन्तराधिर्मतः, सर्वदिगुपलब्धिक्षेत्रमध्यवर्तित्वात्, एष चेह न ग्राह्योऽभ्यन्तरावधावस्यान्तर्भावात्,
यदा तु तदुद्योतितं क्षेत्रमपान्तराले व्यवच्छिन्नत्वादवधिमता सम्बद्धं न भवति तदा बाह्योऽवधिः एष चेह ग्राह्य, प्रस्तुतत्वात, तथा 'देसोही' इतिदेशावधिर्वक्तव्यः, उपलक्षणमेतत्, प्रतिपक्षभूतः सर्वावधिश्च, अथ किंस्वरूपो देशावधिः किंस्वरूपोवासविधिरिति चेत्, उच्यते, इहावधिस्त्रिविधो भवति, तद्यथा-सर्वजघन्यो मध्यमः सर्वोत्कृष्टश्च, तत्र यः सर्वजघन्यः स द्रव्यतोऽनन्तानि तैजसभाषापा- न्तरालवर्तीनि द्वयाणि क्षेत्रतौऽङ्गुलसङ्खयेयभागं क्षेत्रं कालतोऽतीतमनागतं चावलिकाया असङ्खयेयभाग, इहावधिः क्षेत्रं कालं च स्वरूपतः साक्षान्न जानाति, तयोरमूर्तत्वात्, अवधेश्च रूपिविषयत्वात् 'रूपिष्ववधे' रिति वचनात्,
इह क्षेत्रकालदरअशनमुपचारतो वेदितव्यं, किमुक्तं भवति ?-एतापति क्षेत्रे काले च यानि द्रव्याणि तानि जानातीति, भावोतोऽनन्तान् पर्यायान् जानाति, प्रतिद्रव्यं जघन्यपदेऽपि चतुर्णां रूपरसगन्धस्पर्शरूपाणां पर्यायाणमवगमात्, 'दो पज्जवे दुगुणिए सव्वजहण्णे उ पिच्छए (ओही)। तेउ वनाईया चउरो' द्वौ पर्यवौ द्विगुणिती सर्वजघन्यौ तुप्रेक्षतेऽवधिः । तेतुवर्णादिकाश्चत्वारः इति वचनात्, द्रव्याणां चानन्तत्वात्, अत ऊर्ध्वं तुप्रदेशवृध्या समयवृध्या पर्यायवृध्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org