________________
प्रज्ञापनाउपाङ्गसूत्रं-१- १/-/-/१६१ स्वगतानेकभेदसूचकौ, तदेवानेकभेदत्वं क्रमेण प्रतिपिपादयिषुरिदमाह - 'से किं तं' इत्यादि, अथ के ते चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्योनिका ?, सूरिराह - चतुष्पदस्थलचरपञ्चेन्द्रियतैर्यग्योनिकाश्चतुर्विधाः प्रज्ञप्ताः, तद्यथा - 'एगखुरा' इत्यादि, तत्र प्रतिपदमेकः खुरः- शफो येषां ते एकखुरा :- अश्वादयः, द्वौ द्वौ खुरौ प्रतिपदं येषां ते द्विखुराः- उष्ट्रादयः, तथा चैकैकस्मिकन् पदे द्वी द्वी शफी येते, गण्डीव सुवर्णकाराधिकरणीस्थानमिव पदं येषां ते गण्डीपादाः - हस्त्यादयः, तथा सनखानि - दीर्धनस्वपरिकलितानि पदानि येषां ते सनखपदाः- श्वादयः, प्राकृतत्वाच्च सणप्फया इति सूत्रे निर्देशः । अधुना एतानेव एकशखुरादीन् भेदतः क्रमेण प्रतिपिपादयिषुरिदमाह
'से किं तं' इत्यादि, सुगमम्, नवरं ये केचिज्जीवभेदाः प्रतीतास्ते लोकतो वेदितव्याः । 'ते समास ओ दुविहा पन्नत्ता' इत्यादि सूत्रं प्रागवद् भावनीयम्, नवरमत्र जातिकुलकोटीनां योनिप्रमुखानि शतसहस्राणि दश भवन्तीति वेदितव्यम् । अत्रापि च संमूर्च्छिमानां गर्भव्युत्क्रान्तिकानां च प्रत्येकं यत् शरीरादिद्वारेषु चिन्तनं या स्त्रीपुंनपुंसकानां परस्परमल्पबहुत्वं तजीवाभिगमटीकातो वेदितव्यम्, 'सेत्तं चउप्पया' इत्यादि ।
५२
मू. (१६२) से किं तं परिसप्पथलयरपंचिंदियतिरिक्खजोणिया ?, परिसप्पथलयर - ० दुविहा पं० तं० उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणिया य भुयपरिसप्पधलयरपंचिंदियातरिक्खजोणिया य । से किं तं उरपरिसप्पथलयरपंचिंदियति- रिक्खजोणिया ?, उरपरिसप्पथलयरपंचिंदिय० उव्विहा पं० तं०-अही अयगरा आसालिया महोरगा ।।
से किं तं अही ?, अही दुविहा पं०, तं० - दव्वीकरा य मउलिणो य, से किं तं दव्वीकरा दव्वीकरा अनेगविहा पं०, तं०- आसीविसा दिट्ठीविसा उग्गविसा भोगविसा तयाविसा लालाविसा उस्सासविसा नीसासविसा कण्हसप्पा सेदसप्पा का ओदरा दज्झपुप्फा कोलाहा मेलिमिंदा सेसिंदा जे यावत्रे तहप्पगारा, सेत्तं दव्वीकरा। से किं तं मउलिणो ?, मउलिणो अनेगविहा पं०, तं०- दिव्यागा गोणसा कसाहीया वइउला चित्तलिणो मंडलिणनो मालिणो अही अहिसलागा वासपडागा जे यावन्ने तहम्पगारा, सेत्तं मउलिगो, सेत्तं अही ।
से किं तं अयगरा ?, अयगरा एगागारा प०, सेत्तं अयगरा ।
से किं तं आसालिया ?, कहिणं भंते! आसालिया संमुच्छति ?, गोयमा ! अंतो मणुस्सखितते अड्डाइजेसु दीवेसु निव्वाधाएणं पत्ररससु कम्मभूमिसु वाघायं पडुचच पंचसु महाविदेहेसु चक्कवट्टिखंधावारेसु वासुदेवखंधवरेसु लदेवखंधावारेसु मंडलियखंधावारेसु महामंडलियखंधावारेसु गामनिवेसेसु नगरनिवेसेसु निगमनिवेसेसु खेडनिवेसेसु कब्बडनिवेसेसु मडंबनिवेसेसु दोणमुहनिवेसेसु पट्टणनिवेसेसु आगरनिवेसेसु आसमनिवेसेसु संवाहनिवेसेसु रायहाणीनिवेसेसु एएसिणं चैव विनासेसु एत्थ णं आसालिया संमुच्छति । जहत्रेणं अंगुलस्स असंखेज्जइभागमित्ताए ओगाहणाए उकोसेणं बारसजोयणाइं तयणुरूवं च णं विक्खंभबाहल्लेणं भूमीं दालित्ताणं समुट्ठेइ, असन्नी मिच्छदिट्ठी अन्नाणी अंतोमुहुत्तऽद्धाउया चेव कालं करेइ, सेत्तं आसालिया ।
से किं तं महोरगा ?, महोरगा अनेगविहा पं० तं०-अत्थेगइआ अंगुलंपि अंगुलपुहुत्तियावि वियत्थिपि वियत्थिपुहुत्तियावि रयणिपि रयणिपुहुत्तियावि कुच्छंपि कुच्छिपुहुत्तियावि घणुपि घणुपुहुत्तयावि गाउयंपि गाउयपुहुत्तयावि जोयणंपि जोयणपुहुत्तयावि जोयणसपि जोयणस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org