SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ पदं - २२, उद्देशक:-, द्वारं रयोरपीति । पारितापनिक्यपि त्रिविधा, तद्यथा - 'जेणं अप्पणी' इत्यादि, येन प्रकारेण कश्चित् कुतश्चित् हेतोरविवेकत आत्मन एवासातां दुःखरूपां वेदनामुत्पादयति, कश्चित्परस्य कश्चित्तदुभयस्य, ततः स्वपरतदुभयभेदातभवति त्रिधा पारितापनिकी क्रिया, आह एवं सति लोचाकरणतपोऽनुष्ठानकरणप्रसङ्गः यथायोगं स्वपरोभयासात वेदनाहेतुत्वात्, तदयुक्तं, विपाकहितत्वेन चिकित्साकरणवत् लोचकरणादेरसातवेदनाहेतुत्वायोगात् अशक्यतपोऽनुष्ठानप्रतिषेधाच्च, उक्तं च"सो हु तवो कायव्वो जेण मनो मंगुलं न चिंतेइ । जेण न इंदियहाणी जेण य जोगा न हायंति || " ॥१॥ १४९ ॥ २ ॥ “कायो न केवलमयं परिपालनीयो, मृष्टै रसैर्बहुविधैर्न च लालनीयः । चितेन्द्रियामि न चरन्ति यथोत्पथेषु, वश्यानि येन च तथाऽऽचरितं जिनानाम ॥” इति, प्राणातिपातक्रियाऽपि त्रिविधा, तद्यथा- 'जेण अप्पणी' इत्यादि, येन प्रकारेण कश्चिदविवेकी भैरवप्रपातादिनाऽऽत्मानं जीविताद् व्यपरोपयति कश्चित् प्रद्वेषादिना परं कश्चिदुभयमपीत्यतः प्राणातिपातक्रियाऽपि त्रिविधा, अत एव कारणाद्भगवद्भिरकालमरणमि प्रतिषिद्धं, प्राणातिपातक्रियादोषसम्भवात् । तदवेमुक्ताः क्रियाः, सम्प्रत्येताः किमविशेषेण सर्वेषां जीवानां सन्ति किं वा नेति जिज्ञासुरिदमाह- मू. (५२६) जीवा णं भंते! किं सकिरिया अकिरिया ?, गो० ! जीवा सकिरियावि अकिरियावि, से केणट्टेणं भंते ! एवं वु०-जीवा सकिरियावि अकिरियावि ?, गो० ! जीवा दुविहा पं०, तं०- संसारसमावण्णगा य असंसारसमावण्णगा य, तत्थ णं जे असंसारसमावण्णगा ते गं सिद्धा, सिद्धा णं अकिरिया, तत्थ णं जे ते संसारसमावण्णा ते दुबिहा पं०, तं०- सेलेसिपडिवण्णगा य असेलेसिपडिव०, तत्त णं जे ते सेलेसिप० ते णं अकिरिया, तत्थ णं जे ते असलेसिपडि० ते णं सकिरिया से तेणट्टेणं गो० ! एवं वु० - जीवा सकिरियावि अकिरियावि । अत्थि णं भंते! जीवाणं पाणाइवाएणं किरिया कजति ?, हंता ! गो० ! अत्थि, कम्हि णं भंते! जीवाणं पाणातिवाएणं किराय कज्जति ?, गो० ! छसु जीवनिकाएसु, अत्थि णं भंते ! नेरइयाणं पाणाइवाएणं किरिया कज्जति ?, गो० ! एवे चेव, एवं जाव निरंतर वेमाणियाणं, अत्थि णं भंते! जीवाणं मुसावाएणं किरिया कजति ?, हंता ! अत्थि, कम्हि णं भंते ! जीवाणं मुसावाएणं किरिया कजति ?, गो० ! सव्वदव्वेसु, एवं निरंतरं नेरइयाणं जाव वेमाणियाणं, अत्थि णं भंते! जीवाणं अदिन्नादाणेणं किरिया कज्जति ?, हंता अत्थि, कम्हि णं भंते! जीवाणं अदिन्नादाणेणं किरिया कज्जति ?, गो० ! गहणधारणिजेसु दव्वेसु, एवं नेरइयाणं निरंतर जाव वेमाणियाणं, अत्थि णं भंते! जीवाणं मेहुणेणं किरिया कज्जति ?, हंता अत्थि, कम्हि णं भंते! जीवाणं मेहुणेणं किरिया कज्जति ?, गो० ! रूवेसु वा रूवसहगतेसु वा दव्वेसु, एवं नेर० निरं० जाब वेमाणियाणं, अत्थि णं भंते! जीवाणं परिग्गहेणं किरिया कज्जति ?, हंता अत्थि कम्हि णं भंते ! परिग्ग- हेणं किरि० ?, गो० ! सव्वदव्वेसु, एवं नेर० जाव वेमाणियाणं, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003349
Book TitleAgam Sutra Satik 15 Pragnapana UpangSutra 04
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages664
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 15, & agam_pragyapana
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy