________________
प्रज्ञापनाउपाङ्गसूत्रम् - २-२१/-//५२२ कतिदिसिं पोग्गलाचिज्जुंति ?, गो० ! नियमा छद्दिसिं, एवं आहारगसरीरस्सवि, तेयाकम्मगाणं जहा ओरालियसरीरस्स ।
ओरालियसरीरस्स णं भंते ! कतिदिसिं पोग्गला उवचिज्जति ?, गो० ! एवं चेव जाव कम्मगसरीरस्स, एवं उवचिज्नंति, अवचिज्जंति ।
जस्स णं भंते १ ओरालियसरीरं तस्स वेउव्वियसरीरं जस्स वेउव्वियसरीरं तस्स ओरालियसरीरं ?, गो० ! जस्स ओरालियसरीरं तस्स वेउव्वियसरीरं सिय अत्थि सिय नत्थि, जस्स वेउव्वियसरीरं तस्स ओरालियसरीरं सिय अत्थि सिय नत्थि,
जस्सणं भंते! ओरालियसरीरं तस्स आहारगसरीरं जस्स आहारगसरीरं तस्स ओरालियसरीरं गो० ! जस्स ओरालियसरीरं तस्स आहारगसरीरं सिय अत्थि सिय नत्थि, जस्स पुण आहारगसरीरं तस्स ओरालियसरीरं नियमा अत्थि,
जस्सणं भंते! ओरालियसरीरं तस्स तेयगसरीरं जस्स तेयगसरीरं तस्स ओरालियसरीरं गो० ! जस्स ओरालियसरीरं तस्स तेयगसरीरं नियमा अत्थि जस्स पुण तेयगसरीरं तस्स ओरालियसरीरं सिय अत्थि सिय नत्थि, एवं कम्मगसरीरंपि,
जस्सणं भंते! वेउव्वियसरीरं तस्स आहारगसरीरं जस्स आहारगसरीरं तस्स वेउब्वियसरीरं गो० ! जस्स वेउव्वियसरीरं तस्स आहारगसरीरं नत्थि, जस्सवि आहारगसरीरं तत्सवि वेडव्वियसरीरं नत्थि, तेयाकम्मातिं जहा ओरालियएण समं तहेव आहारगसरीरेणवि समं तेयाकम्मगाति चारेयव्वाणि । जस्स णं भंते! तेयगसरीरं तस्स कम्मगसरीरं जस्स कम्मगसरीरं तस्स तेयगसरीरं ?, गो० ! जस्स तेयगसरीरं तस्स कम्पगसरीरं नियमा अत्थि, जस्सवि कम्मगसरीरं तत्सवि तेयगसरीरं नियमा अत्थि ।
१४४
वृ. 'ओरालियसरीरस्स णं भंते!' इत्यादि, औदारिकशरीरस्य 'ण' मिति वाक्यालङ्कारे भदन्त ! 'कइदिसिं' इति पञ्चम्यर्थे द्वितीया बहुवचने चैकवचनं प्राकृतत्वात्, ततोऽयमर्थः - कतिभ्यो दिग्भ्यः समागत्य पुद्गलाश्चीयन्ते, कर्मकर्त्तर्ययं प्रयोगः, स्वयं चयनमागच्छन्तीत्यर्थः-, भगवानाह - निर्व्याधातेन - व्याघातस्याभावो निर्व्याघातमव्ययीभावः 'तेन वा तृतीयाया' इति विकल्पेनाम्विधानान्नात्राम्भावः 'छद्दिसिं’ति षड्भ्यो दिग्भ्यः किमुक्तं भवति ? - यत्र त्रसनाड्या मध्ये बहिर्वा व्यवस्थितस्यौदारिकशरीरिणो नैकापि दिग् अलोकेन व्याहता वर्त्तते तत्र निर्व्याधाते व्यवस्थितस्य नियमात् षड्भ्यो दिग्भ्यः पुद्गलानामागमनं,
व्याघातं - अलोकेन प्रतिस्खलनं प्रतीत्य 'सिय तिदिसिं' ति स्यात् कदाचित्तिसृभ्यो दिग्भ्यः स्याच्चतसृभ्यः स्यात् पञ्चभ्यः, कथमिति चेत्, उच्यते, सूक्ष्मजीवस्यौदारिकशरीरिणो यत्रोर्ध्वं लोका काशं न विद्यते नापि तिर्यक् पूर्वदिशि नापि दक्षिणदिशि तस्मिन् सर्वोर्ध्वप्रतरे आग्नेयकोणरूपे लोकान्ते व्यवस्थितस्याधः पश्चिमोत्तररूपाभ्यस्तिसृभ्यो दिग्भ्यः पुद्गलोपचयः शेषदिकत्रयस्यालोकेन व्याप्तत्वात् पुनः स एव सूक्ष्मजीव औदारिकशरीरी पश्चिमां दिशमनुसृत्य तिष्ठति तदा पूर्वदिगस्याधिका - जातेति चतसृभ्यो दिग्भ्यः पुद्गलानामागमनं, यदा पुनरधो द्वितीयादिमतरे गतः पश्चिमदिशमवलम्ब्य तिष्ठति तदा ऊर्ध्वदिगप्यधिका लभ्यते केवला दक्षिणैव दिगलोकेन व्याहतेति पञ्चभ्यो दिग्भ्यः पुद्गलानामागमनं, वैक्रियशरीरमाहारकशरीरंच त्रसनाड्या मध्य एव सम्भवति नान्यत्रेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org