________________
पदं-१, उद्देशकः-, द्वारंवनस्पतिविशेषरूपा, एते सर्वेऽप्यनन्तजीवाः, नवरं पद्मिन्यादीनां विसे मृणाले च किमिति ? (एको जीवः) एकजीवात्मके बिसमृणाले इति भावः मू. (१२५) पलंडूल्हसुणकंदे य, कंदली य कुसुंबए।
एए परित्तजीवा, जे यावन्ने तहाविहा ।। वृ. पलण्डुकन्दो लसुनकन्दः कन्दलीकन्दको वनस्पतिविशेषः, कुस्तुम्बकोऽप्येवमेव, एते सर्वेऽपि परित्तजीवा' प्रत्येकशरीरजीवात्मकाः प्रतिपत्तव्याः, येऽपि चान्ये एवंप्रकारा अनन्तजीवात्मकलक्षणविरहितास्तेऽपि तथाविधाः-प्रत्येकशरीरजीवात्मका वेदितव्याः । मू. (१२६) पउमुप्पलनलिणाणं, सुभगसोगंधियाण य।
अरविंदकुंकणाणं, सयवत्तसहस्सपत्ताणं॥ मू. (१२७) बिट बाहिरपत्ता य, कनिया चेव एगजीवस्स।
अभितरगा पत्ता पत्तेयं केसरा भिंजा ।। वृ. पद्मानाम् उत्परलानां नलिनानां सुभगानां सौगन्धिकानां अरविन्दाना कोकनदाना शतपत्राणां सहनपत्राणां प्रत्येकं यत् वृन्तं-प्रसवबन्धनं यानि च वाह्यपत्राणि प्रायो हरितरूपाणि याच कर्णिका-पत्राधारभूता एतानि त्रीण्यपि एकजीवात्मकानि, यानि पुनरभ्यन्तराणि पत्राणि यानि च केसराणि याश्च भिआः-फलानि एतानि प्रत्येकमेकैकजीवाधिष्ठितानि ।। मू. (१२८) वेणुनल इखुवाडिय समासइक्खूप इक्कडे रंडे ।
करकर सुंठि विहंगू तणाण तह पव्वगाणं च ॥ म. (१२९) अच्छि पव्वं बलिमोडओ य एगस्स होति जीवस्स।
पत्तेयं पत्ताई पुप्फाइं अनेगजीवाई।। वृ. वेणु:-वंशोनड:-तृणविशेषः इक्षुवाटिकादयो लोकतः प्रत्येतव्याः, तृणानि दूर्वादीनि वानिच पर्वगानि-पर्वोपेतानिएतेषां यदक्षि पञ्च पर्वंयन्त्र 'वलिमोडउत्तिपर्वपरिवेष्टनं चक्रकारं, एतानि एकजीवस्य सम्भन्धीनि भवन्ति, एकजीवात्मकानि भवन्तीति भावः, पत्राणि एतेषां प्रत्येकमेकजीवाधिष्ठितानि पुष्पाण्यनेकजीवात्मकानि ।। मू. (१३०) पूसफलं कालिंगंतुंबं तउसेल एलवालुंके।
___ घोसाडय पंडोलं तिंदूयं चेव तेंदूसं ।। मू. (१३१)
बिंटसमं सकडाहं एयाई हवंति एगजीवस्स।
पत्तेयं पत्ताई सकेसरं केसरं मिंजा ॥ वृ. पुष्पफलं एवं कालिङ्गं तुम्बं त्रपुष 'एलावालु'त्ति चिर्भटविशेषरूपं, वालुकं-चिर्भटे, तथा घोषातकं पटोलं तेन्दुकं तिन्दुसं च यत्फलं, एतेषु प्रत्येकं वृन्तसमं 'सकडाहति समांसं सगिरंतथा कटाह एतानि त्रीण्येकस्यजीवस्व भवन्ति, एकजीवात्मकान्येतानि त्रीणि भवन्तीत्यर्थः तथा एतेषामेव पुष्पफलादीनां तिन्दुकपर्यन्तानां पत्राणि पृथक् 'प्रत्येक' मिति प्रत्येकशरीराधिष्ठितानि, एकैकजीवाधिष्ठ तानीत्यर्थछः । तथा सकेसरा अकेसरा वा मिञा-वीजानि प्रत्येकमेकैकजीवाधिष्ठितानि।
मू. (१३२) सप्काए सझाए रव्येहलिवा य कुहणकंदुक्के ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org